SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ राजस्य श्रे ॥३४॥ ॥ श्रीभरते-भ स्थितिर्न ज्ञापिता । तथास्य स्थितिः साम्प्रतमेतेषां पुत्राणामग्रे न प्रोच्यते । इति राजा मानसं गूढं कृत्वा सार्थ- प्रसेनजित्वर वृत्त || पाग्रे जगाद-मुधैवं कथं जल्प्यते त्वया । स पुत्रोऽलसो मोऽधम इतो निस्सरणादनु रुलित्वा मृतो भावी । य|||णिकोदन्तम् Mall एवं स्वेच्छया गृहान्निसरति । स म्रियते एव । रङ्क इव गृहे गृहे भ्रमति च । कर्म प्रकटीभूय किमपि न दर्शयति । किन्तु कामपि तां बुद्धिं ददाति यया रंक इव रुलति लोकः । यतः-" विरंचिर्न नरं हन्ति, प्रादुर्भूय चपेटया । किन्तु तां ददते बुद्धिं, यया रुलति रङ्कवत् ॥१॥ स्थापनिकामन्यस्य योऽपलपति विश्वस्थं नरं च यो वञ्चयति तयोस्तृतीयस्त्वं यदि एवं कूटं जल्पसि । ततो नायको रहसि समेत्यावग् । स्थापनिकापलापविश्वस्थघातन-कन्याविक्रयकूटकक्रयविक्रय-स्त्रीहत्या-गोहत्या-बालहत्या-यतिहत्यादि-पापानि मम लगन्ति, यदि स श्रेणिको न भवति । नायकोऽवग्--मया वेन्नातटपुरे धनहट्टे राजहंस इव कुमार उपविष्टो दृष्टः । तस्य श्रेष्टी देवशेषामिवाज्ञा कार्येष मन्यते । तस्य कुमारस्य प्रसादवचनेन अहं धनश्रेष्टिहट्टाचेजनतरिकामगृहम् । तया ममहे भरिशः काञ्चनकोटयोऽभवन् । एवमेव जाने धनस्य पुत्री भवत्पुत्रेण परिणीताऽस्ति । नायकवचनेन राजा हृष्टो नन्दनमानेतुमुत्सुकोऽभूत् । ततो राज्ञोक्तं । यदि तत्रास्ति तदा तत्रात्मीयः कोऽपि विचक्षणः पुरुषः Jain Education For Private & Personel Use Only AMITjainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy