________________
॥ श्रीभरते
श्वर वृत्तिः ॥
॥ १ ॥
Jain Education In
च्छरीरिणाम् ॥५॥ महात्मनां मुमुक्षूणां सतीनां च सुयोगिनाम् । नामोत्कीर्तनमात्रेण, शिवश्रीजयते नृणाम् ॥ ६ ॥ | तपागच्छाधिपाः श्रीमन् — मुनिसुन्दरसूरयः । तच्छिष्यः शुभशीलाव्हो, भरतादिकथां व्यधात् ॥७॥ तथाहि तत्र प्रथमम् - भरहेसरबाहुबली, अभयकुमारो य ढंढणकुमारो | सिरिओ अन्नआउतो, अइमुत्तो नागदत्तो अ ॥ १ ॥
इत्यादि त्रयोदश गाथा । दानविषये श्रीभरतचक्रिबाहुबलिकथा । सा तु श्रीऋषभदेवचरित्रं विना वक्तुं न शक्यते, तेनादौ श्रीयुगादिदेवस्य त्रयोदश भवा उच्यन्ते – “ धण १ मिहुण २ सुर ३ महबल ४ ललियंगसुर ५ वयरजंघ ६ मिहुणे य ७ ॥ सोहम्म ८ विज्ज ९ अच्चुय १० | चक्की ११ सव्वट्ट १२ उसमे अ १३ ॥ १ ॥ ” तथाहि — पूर्व क्षितिप्रतिष्ठिते पुरे धननामा सार्थवाहोऽजनि । तेनाऽन्यदा चिंतितं, लक्ष्मीं विना नरः शोभां नाप्नोति । यतः - " वरं वनं व्याघ्रगणैर्निषेवितं, जलेन हीनं बहुकण्टकाकुलम् । तृणैश्च शय्या वसनं च वल्कलं, न बन्धुमध्ये विधनस्य जीवितम् ॥ १ ॥ हुंतिए हुंति गुणा, जंतिए जीइ जंति संतावि । जीसे निस्सेसगुणा, धन्नाणं सा जयउ लच्छी ॥ २ ॥ आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां मूकत्वं मितभाषितं वितनुते मौढ्यं भवेदार्जवम् । पात्रापात्रविचार
For Private & Personal Use Only
श्रीआ रीश्वर चरित्रम् ।
॥ १५
www.jainelibrary.org