SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीभरते श्वर वृत्तिः ॥ ॥ १ ॥ Jain Education In च्छरीरिणाम् ॥५॥ महात्मनां मुमुक्षूणां सतीनां च सुयोगिनाम् । नामोत्कीर्तनमात्रेण, शिवश्रीजयते नृणाम् ॥ ६ ॥ | तपागच्छाधिपाः श्रीमन् — मुनिसुन्दरसूरयः । तच्छिष्यः शुभशीलाव्हो, भरतादिकथां व्यधात् ॥७॥ तथाहि तत्र प्रथमम् - भरहेसरबाहुबली, अभयकुमारो य ढंढणकुमारो | सिरिओ अन्नआउतो, अइमुत्तो नागदत्तो अ ॥ १ ॥ इत्यादि त्रयोदश गाथा । दानविषये श्रीभरतचक्रिबाहुबलिकथा । सा तु श्रीऋषभदेवचरित्रं विना वक्तुं न शक्यते, तेनादौ श्रीयुगादिदेवस्य त्रयोदश भवा उच्यन्ते – “ धण १ मिहुण २ सुर ३ महबल ४ ललियंगसुर ५ वयरजंघ ६ मिहुणे य ७ ॥ सोहम्म ८ विज्ज ९ अच्चुय १० | चक्की ११ सव्वट्ट १२ उसमे अ १३ ॥ १ ॥ ” तथाहि — पूर्व क्षितिप्रतिष्ठिते पुरे धननामा सार्थवाहोऽजनि । तेनाऽन्यदा चिंतितं, लक्ष्मीं विना नरः शोभां नाप्नोति । यतः - " वरं वनं व्याघ्रगणैर्निषेवितं, जलेन हीनं बहुकण्टकाकुलम् । तृणैश्च शय्या वसनं च वल्कलं, न बन्धुमध्ये विधनस्य जीवितम् ॥ १ ॥ हुंतिए हुंति गुणा, जंतिए जीइ जंति संतावि । जीसे निस्सेसगुणा, धन्नाणं सा जयउ लच्छी ॥ २ ॥ आलस्यं स्थिरतामुपैति भजते चापल्यमुद्योगितां मूकत्वं मितभाषितं वितनुते मौढ्यं भवेदार्जवम् । पात्रापात्रविचार For Private & Personal Use Only श्रीआ रीश्वर चरित्रम् । ॥ १५ www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy