SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ श्रेष्ठिवर्य देवचन्द लालभाई-जैनपुस्तकोद्धारे ग्रंथांकः ७६ । श्रीसर्वज्ञाय नमः। श्रीमद्विजयानंदसूरीश्वरपादपद्मेभ्यो नमः श्रीशुभशीलगणिविरचिता श्रीभरतेश्वरबाहुबलिवृत्तिः ॥ युगादौ व्यवहाराध्वा, सर्वो येन प्रकाशितः । स श्रीवृषभयोगींद्रो, दद्यादोऽव्ययसम्पदम् ॥१॥ त्यक्त्वा चक्रिश्रियं सद्यो, ललौ यः संयमश्रियम् । स श्रीशान्तिजिनो भूया-ज्जनानां शिवशर्मणे ॥२॥ येनासाववतारेण, यदुवंशः पवित्रितः। स श्रीनेमिजिनाधीशो, भयादव्ययसम्पदे ॥३॥ यस्य नामश्रुतेर्विघ्न-श्रेणिर्याति क्षयं क्षणात् । स श्रीपार्श्वप्रभुर्दद्या-त्कल्याणकमलां सताम् ॥ ४॥ सेवतेऽङ्कमिषात्सिंहो, यं बलेन पराजितः । स श्रीवीरविभुर्वर्यः श्रिये भूया-1 Jain Education anal For Private Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy