SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Kdमया तु वक्तुं न शक्यते । इतोऽकरमान्नारदेनाभ्युपेत्य प्रद्युम्नः पूजितः, ततो नारदेन प्रोक्तं तव मातापितरौ द्वारि-Mall कायां कृष्णरुक्मिण्यो विद्यते इति श्रीसीमन्धरस्वामिना प्रोक्तं नारदोऽवग्-सत्यभामाया भानुकः पुत्रो यदि स प्रथम परिणेष्यति तदा त्वन्मात्रा पणीकृता स्वीयावेणी दास्यते । केशदानविप्लवेन त्वद्वियोगशुचा च सत्यपि त्वय्येवंविधेपुत्रे रुक्मिणी मरिष्यति । ततो नारदयुक् प्रद्युम्नः प्रज्ञप्तिविद्यानिर्मितविमानमारुह्य द्वारिकापुरीबाह्योद्याने समाययौ । सविमानं नारदं बाह्योद्याने मुक्त्वा स्वल्पवेषभूत् प्रद्युम्नः प्रज्ञप्तिविद्यया भानुपरिणयनार्थमागतां कन्यामपश्यत् । विद्याबलाद्विवाह्यां कन्यामपहृत्य नारदोपान्ते प्रद्युम्नो मुमोच । कृष्णोद्यानं विद्याभिश्चयुतपुष्पफलं व्यधात, ततो जलाशयानशोषयच्च प्रद्युम्नः । तृणपुझं विवाहयोग्यं च सर्वमदृश्यं कृत्वा बहिर्वाहमवाहयत प्रद्युम्नः । ततस्तं हयं| Mall गृहयालुर्भानुः खेलयितुमारुरोह । तदा विद्याबलाद्भानुघोटकात प्रद्युम्नेन पातितः तदा जहसुर्लोकाः । अथ प्रद्युम्नो द्विजीभूय वेदशास्त्रादि पठन् कस्यचित् श्रेष्ठिनो हट्टस्थां कुब्जिका दासी मुष्टिघातात् सरला चक्रे । ततस्तया दास्या प्रद्युम्नो भामागृहे नीतः । प्रोक्तं च दास्या-स्वामिनि ! अहमनेन विद्याबलात्सरला चक्रे । ततो भामया आसनदानपूर्व प्रोक्तम् । भो द्विज ! रुक्मिणीतो मामधिकरूपां कुरु । सोऽप्यभाषत-त्वं मुण्डितं शिरः JainEducation For Private Personel Use Only I ww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy