________________
Kdमया तु वक्तुं न शक्यते । इतोऽकरमान्नारदेनाभ्युपेत्य प्रद्युम्नः पूजितः, ततो नारदेन प्रोक्तं तव मातापितरौ द्वारि-Mall
कायां कृष्णरुक्मिण्यो विद्यते इति श्रीसीमन्धरस्वामिना प्रोक्तं नारदोऽवग्-सत्यभामाया भानुकः पुत्रो यदि स प्रथम परिणेष्यति तदा त्वन्मात्रा पणीकृता स्वीयावेणी दास्यते । केशदानविप्लवेन त्वद्वियोगशुचा च सत्यपि त्वय्येवंविधेपुत्रे रुक्मिणी मरिष्यति । ततो नारदयुक् प्रद्युम्नः प्रज्ञप्तिविद्यानिर्मितविमानमारुह्य द्वारिकापुरीबाह्योद्याने समाययौ । सविमानं नारदं बाह्योद्याने मुक्त्वा स्वल्पवेषभूत् प्रद्युम्नः प्रज्ञप्तिविद्यया भानुपरिणयनार्थमागतां कन्यामपश्यत् । विद्याबलाद्विवाह्यां कन्यामपहृत्य नारदोपान्ते प्रद्युम्नो मुमोच । कृष्णोद्यानं विद्याभिश्चयुतपुष्पफलं व्यधात, ततो
जलाशयानशोषयच्च प्रद्युम्नः । तृणपुझं विवाहयोग्यं च सर्वमदृश्यं कृत्वा बहिर्वाहमवाहयत प्रद्युम्नः । ततस्तं हयं| Mall गृहयालुर्भानुः खेलयितुमारुरोह । तदा विद्याबलाद्भानुघोटकात प्रद्युम्नेन पातितः तदा जहसुर्लोकाः । अथ प्रद्युम्नो
द्विजीभूय वेदशास्त्रादि पठन् कस्यचित् श्रेष्ठिनो हट्टस्थां कुब्जिका दासी मुष्टिघातात् सरला चक्रे । ततस्तया दास्या प्रद्युम्नो भामागृहे नीतः । प्रोक्तं च दास्या-स्वामिनि ! अहमनेन विद्याबलात्सरला चक्रे । ततो भामया आसनदानपूर्व प्रोक्तम् । भो द्विज ! रुक्मिणीतो मामधिकरूपां कुरु । सोऽप्यभाषत-त्वं मुण्डितं शिरः
JainEducation
For Private Personel Use Only
I
ww.jainelibrary.org