________________
॥ श्रीभरतेश्वरवृत्तिः ॥
॥ १८४ ॥
Jain Education
सत्यभाषा रुषारुणा कृष्णस्याग्रे गत्वा जगाद - मया हरितमोऽद्य स्वप्ने दृष्टः । ततो नारायणस्तस्या जल्पितमिङ्गिताकारैः कूटं मत्वा जजल्प - भो पत्नि ! त्वया किं खिद्यते परसम्पदं भाविनीं श्रुत्वा । सत्यभामाऽवम् मदीयं जल्पितं न कूटं भविष्यति । ततस्तयोर्मिथस्तदा सत्यभामारुक्मिण्योर्विवादे जायमाने सत्यभामा सा जगौ - यस्याः पुत्रः प्रथमं परिणेष्यति, तस्यै अन्यया स्वमस्तकस्थां वेणीं छित्त्वाऽर्पणीया, तत्र साक्षिणः कृताः । दैवादुभे अपि राइयौ गर्भे दधतुः क्रमाद्रुक्मिण्या जनिते पुत्रे प्रद्योतनत्वात् प्रद्युम्न इति नाम दत्तं सत्यभामया द्वितीये दिने पुत्रे प्रसूते भानुरिति नागाऽभूत् । इतो धूमकेतुरसुरो रुक्मिण्या गृहेऽभ्येत्य छन्नमर्भ गृहीत्वा प्रतिवैताढ्यमभ्यगात् । तत्र ढंकशिलायामुपरि मुक्त्वा देवस्तिरोदधे । इतस्तत्रागतः कालसंवरः खेचरस्तं बालकं गृहीत्वा स्वपुरं ययौ । कनकमा लानाम्न्यै स्वपत्न्यै विश्राणितः पालनीयः पुत्रस्थाने स्थापित तथा । प्रोक्तं च खगेन पत्न्यये मया पुत्रो जनित | इति सर्वत्र प्रघोषो वक्तव्यः । ततस्तया तथा कृते प्रकृष्टदीप्तिमच्छरीरत्वात् प्रद्युम्न इति नान दत्तं तस्य सुनोः । ततः क्रमात् स्तन्यपानादिना स प्रद्युम्नः पुत्रो ववृधे । इतो नारदः कृष्णं पुत्रवियोगदुःखितं मत्वा श्रीसीमन्धरस्वामिपार्श्वे गतः, श्रीसीमन्धरस्वामिपार्श्वे पृष्टं प्रद्युम्नस्खरूपं, श्रीसीमन्धरखामिनः सकाशात् प्रद्युम्नस्थितिस्वरूपं धूमकेतु
tional
For Private & Personal Use Only
श्रीप्रद्युम्न
कुमार
खरित्रम् ।
॥ १८४ ॥
www.jainelibrary.org