SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ कथा। ॥ श्रीभरते- कुमारो व्रतं ललौ । गुरुपार्श्वे कालिककुमारः पठन साहित्यतर्कलक्षणछन्दोऽलङ्कारनाटकाद्यागमशास्त्रकुशलोऽभूत् ।। श्रीकालिश्वर वृत्तिः । श्रीगुणधरसूरिभिर्योग्यं मत्वा कालिकसाधोः सरिपदं ददे। विहारं भूमण्डले कुर्वन् भव्यजीवान् प्रबोधयतिस्म । काचार्य ॥१८२॥ अन्यदा श्रीकालिकसूरिरुज्जयिन्यां बहिरुद्याने समवासार्षीत् । तदा सरस्वती साध्वी प्राप्तप्रवर्तिनीपड़ा पुरमध्ये यियासुर्गुरून प्रगम्य पुरद्वारे समागात् । तदा तत्रत्यो गर्दभिल्लो राजा पुराद बहिर्निरसरन् सरस्वती साध्वीं । विलपन्ती रूपशालिनी वीक्ष्य रागातुरः स्वान्तःपुरे बलात् क्षेपयामास । गुरुणा गर्दभिल्लभूपस्य कृतं ज्ञातं, ततो Kगुरुणा श्रीसङ्घः प्रेषितः साध्वीवालनार्थ राजपार्श्वे गत्वा प्राह-महासतीयं मुच्यतां तपोधनाः तपस्विन्यो राज्ञो यस्य भमौ | तपः कुर्वन्ति, तस्य पुण्यविभागो राज्ञः समेति । तेन स्वामिन्नियं मुच्यताम् । त्वं प्रजापालोऽसि, तपस्विनां तु भूप एवाधारोअस्ति यतः-" नरेश्वरभुजच्छायामाश्रित्याश्रयिणः सुखम् । निर्भयाः सर्वकार्याणि, धर्मादीनि वितन्वते ॥१॥" एवं श्रीसद्धेनोक्तो भूपः प्राह-नाहमिमां मुञ्चे उपदेशः स्वगृहे दीयते भूपस्याग्रे न दीयते एवंविधः । ततः श्रीगुरुभिभूपपार्श्वे || गत्वोक्तम्--इयं तपस्विनी मम भगिन्यस्ति तेन मुच्यतां त्वं प्रजापालोऽसि त्वमाधारस्तपस्विनां ततो गुरूक्ते यदा राजा न मुञ्चति सरवर्ती तदा गुरकः स्वस्थानेऽभ्येत्य श्रीसद्धमाकार्य प्राह-अयं दुष्टो राजा सरस्वती जहार, अस्य ॥१८२॥ Join Education a nal For Private & Personal Use Only Hwww.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy