SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ सूरिशकश्रीकालि ॥ श्रीभरतेश्वर वृत्तिः॥ ॥१८१॥ कथा। ||समन्मीलति भतसंचया-धिकं विनात्मानमबाधयान्वितम्॥१॥ आत्माऽस्य संवेदनतः प्रत्यायते वाले परान् प्रत्यनु मानतोऽमुतः । तथा च सर्वत्र हि बुद्धिपूर्वको-स्थायाः कृपाया उव(प)लम्भतः खलु ॥२॥ इतो यतयः पश्चादात्रावु- काचायत्थिता यावद्गुरून् शब्दयन्ति, तावत्कोऽप्युत्तरं-न वदति । ततः शून्यचित्ताः शय्यातरं श्रावकं पृच्छन्तिस्म । गुरवः कुत्र सन्ति ? स प्राह-अहं किं जाने, यूयमेव आत्मनो गुरूणां स्थितिं न जानीथ ? ततो नोदिताः । शय्यातरेणेति साधवः । गुरवो युष्मान् त्यक्त्वा गताः । इयं नः गुरूणां स्थितिरुक्ता। ततस्ते साधवः प्रमादं त्यक्त्वा गुरूक्तविधिना चारित्रं पालयन्तिस्म । गुरुभिर्वालुकाभिर्भराणिकं भृत्वा पुना रिक्तीकृत्य पुनर्भूत्वा अईभरणिकं वालुकानां दर्शयित्वा प्रोक्तम्-गौतमस्वामिपार्थात् पतन्ती विद्या वर्तते वालुकान्यूनदर्शनात् ॥ एकदा श्रीकालिकसूरिः प्रतिष्ठानपुरे चतुर्मासी स्थिताः सन्ति । तदा प्रथमस्वर्गस्वामीन्द्रो महाविदेहक्षेत्रे श्रीसीमन्धरं नन्तुं गतः, तत्र श्रीसीमन्धरोऽकथयत् भरतक्षेत्रे शत्रञ्जयतीर्थ सर्वतीर्थेभ्य उत्कृष्टं समस्ति श्रीकालिकसूर्यािदृशं निगोदस्वरूप कथयति तादृशोऽन्यः कोऽपि तत्र नास्ति । तत इन्द्रो वृद्धविप्ररूपं कृत्वा साढे प्रहरसमये गुरुपार्श्वे समागात् । गुरुं प्रणम्य विप्रको जगौ-अहं वृद्धोऽभूवं ममायुः कियदस्ति । अहमनशनं जिघृक्षुरस्मि । ततो गुरुभिर्विलोक्य ॥१८ ॥ Jan Education For Private Personel Use Only www.jainelibrary.org
SR No.600111
Book TitleBharateshwar Bahubali Vrutti Part_1
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy