________________
॥ श्रीभरतेश्वरवृत्तिः॥
॥ १६० ॥
Jain Educati
ततो द्विजः शुद्धं चारित्रं पालयति । द्विजप्रिया श्रीमती तस्य वश्यतां कर्तुं तपःपारण के कार्मणं ददौ प्रियाय । | तेन कार्मणेन क्लिश्यमानतनुर्द्विजो मृत्वा स्वर्गे गतः । ततः सा ब्राह्मण्यपि तदुःखदुःखिता व्रतं लात्वा स्वर्गे गता । पतिविषये कृतं कार्मणं नालोचितं तया । ततः स्वर्गाच्युत्वा यज्ञदेवो राजगृहपुरे धनसार्थवाहस्य चिलात्या दास्या उदरेऽवततार । क्रमात् पुत्रो जातः, तस्याभिधानं चिलातीपुत्र इति मातुर्नामानुसारेणाभूत् । यज्ञदेवप्रिया स्वर्गाच्युत्वा धनपत्न्यां भद्राह्रायां पुत्री सुंसुमाऽभूत् । पञ्च पुत्राश्च पूर्वे सन्ति तस्य । धनेन सुंसुमाख्याया दुहित रक्षार्थ चिलातीपुत्रो मुक्तः । यदा यदा सुंसुमा रोदिति तदा तदा तस्या योनौ अङ्गुलीक्षेपं करोति । ततः सा न रोदिति, अतीव सुखं मन्यते । तं चिलातीपुत्रं तथा कुर्वाणं ज्ञात्वा राजदण्डभीत्या तं स्वगेहान्निरकाशयत् । यतः - " शिष्याणां हि गुरुः शास्ता, शास्ता राजा दुरात्मनाम् । अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ १ ॥ " चिलातीपुत्रः सिंहगुहाभिधां मिल्लपल्लीं ययौ महीमालामिवमधुव्रतः । मृते चौरपतौ चिलातीपुत्रः स्वस्वामी चौरैः कृतः । “विदेशान्त-| रितस्यापि, भाग्यं जागर्ति तद्वतः । अस्तिरोहितस्यापि, भानोर्भासस्तभोपहाः ॥ ४ ॥ विषमास्त्रपीडितश्चिलातीपुत्रः सुसुमां | स्मरति । सुंसुमा च तम् । एकदा चिलातीसुनराह - भो चोरा गम्यते राजगृहे पुरे, तत्र धनश्रेष्ठिगृहे बह्री श्रीरस्ति एका
national
For Private & Personal Use Only
श्रीचिलातीनन्दनस्य चरित्रम् |
॥ १६० ॥
www.jainelibrary.org