________________
॥ अथ तृतीयः प्रस्तावः प्रारभ्यते ॥ al अथ कान्ता कुमारेण, गतेनोचे पुरावहिः । श्मशाने निशि नो युक्तं, स्त्रीणां सञ्चरणं प्रिये! ॥ १ ॥ तत्ते करोमि Kal'रूपमित्युक्त्वाऽऽम्ररसेन सः । घृष्ट्वा तां गुटिकां चक्रे, तस्या भाले विशेषकम् ॥ २ ॥ नृरूपा साऽभवत्तेन, ततस्तौ | al पुरुषावुभौ । गत्वा देवीगृहं तस्मात्तं चौरं चऋतुर्बहिः ॥ ३ ।। ऊचतुश्चेति रे कल्ये, चौरास्त्वामीक्ष्य ते गताः । त्वं तु .
क्षेमेण गच्छाद्य, यत्र ते मनसो रुचिः ॥ ४ ॥ प्राणलाभः स्वलाभश्च, प्रसादाद् युवयोर्मम । इति जल्पन्नमंश्चापि. शिरसा तस्करोऽगमत् ॥ ५ ॥ तौ द्वावपि समुत्तीर्य, पुराऽऽगमनहेतवे । देवीभवनद्वारेण, वटस्याधो गतौ यदा ॥ ६ ॥ तदाऽऽभ्यां शिखरेऽश्रावि, भूतालापः परस्परम् । अथ प्रोक्तं कुमारेण, तिष्ठ तिष्ठ प्रिये ! क्षणम् ॥ ७ ॥ दत्तकर्णा सकणे ! त्वं, शृणु भूता वदन्ति किम् ? । उपरिष्टाद् वटस्याग्रे स्थिता एते परस्परम् ॥ ८ ॥ मा मा हार्पः।। पुनरिं, ध्यात्वेति नृपसूनुना । गृहीत्वा तं प्रियाकण्ठात् , क्षिप्तः कटिपटान्तरे ॥ ९ ॥ छन्नौ हावपि भूत्वा तो, प्रविष्टौ वटकोटरम् । विहितचित्तौ तौ सर्व, श्रोतुं लग्नौ महामती ॥ १० ॥ उवाचैको महाभूतो, यूयं शृणुत मे | वचः । पृथ्वीस्थानपुरेशस्य, नन्दनोऽभून्महाबलः ॥ ११ ॥ जनन्यास्तस्य केनापि, हारोऽदृश्याऽऽत्मना हृतः । ततस्तेन ,
Jain Education
a
l
For Private Personal use only