________________
म. सु. 1188 11
Jain Education
धनम् ॥ ९६ ॥ प्रवाहे तारितां नद्या, मञ्जूषामधिरुह्य ताम् । ततः स तस्करो मध्ये, नदीवेगेन निर्ययौ ॥ ९७ ॥ मया पृष्टमिदं सर्व, छन्नेनाभ्यर्णवर्त्तिना । ततस्तैर्भणितं चौरैः सत्यं ज्ञातं स्फुटं त्वया ॥ ९८ ॥ यावन्निशाऽस्ति तावत्स, यास्यत्येवं प्रगे पुनः । त्यक्त्वा पेटां गृहीत्वा च तत्सर्वं क्व गमिष्यति १ ॥ ९९ ॥ यत्र वा तत्र वा यातु, | मिलिष्यति कदापि न । इत्युक्त्वा दस्यवस्तेऽपि निर्ययुर्मम पार्श्वतः ॥ ७०० || अहं तु नातिदूरस्थः, कुर्वन् स्तम्भस्य रक्षणम् । प्रभातं यावदस्थां प्राग्, प्रतोलीद्वारसन्निधौ ॥ १ ॥ स्तम्भं वीक्षितुमायाते, तत्र राजनरे द्रुतम् । अलक्षितो गतो राजसमीपेऽहं प्रिये ! ततः ॥ २ ॥ इत्याद्याख्याय तेनोचे, पुनचैौरोऽधुना स चेत् । निष्काश्यते ततः स्थानात्, तदा भवति सुन्दरम् ॥ ३ ॥ सोऽन्यथा पृथिवीस्थानं गते मयि मरिष्यति । पापं तस्यापि सर्व मे, चटिष्यति सुलोचने ! ॥ ४ ॥ तत्त्वं तिष्ठात्र यावत्तं, कृष्ट्वाऽऽयामि च तस्करम् । सोचे स्थास्याम्यहं नैव गमिष्यामि त्वया सह ॥ ५ ॥ यद्यम्बाऽऽयाति मत्पूर्वं राजा वाच्यस्त्वयेति तत् । उपयाचितमत्रासीत्, प्राक्कुमारेण मानितम् | ॥ ६ ॥ गोलानदीतटे देवीं गतोऽस्ति वन्दितुं ततः । महाबलकुमारः सः, शीघ्रमेवागमिष्यति ॥ ७ ॥ इत्युक्त्वा वेगवत्या स, कुमारश्चलितस्ततः । सार्द्धं मलयसुन्दर्या, कराभ्यां वार्यमाणया ॥ ८ ॥ त्रिभिः कुलकम् ॥
For Private & Personal Use Only
म. का.
॥ ४४ ॥
w.jainelibrary.org