________________
मित्थमित्थं भविष्यति । एवमेव च कर्त्तव्यं, सर्व सुन्दरि ? तत्र तु॥८४॥ वादयिष्याम्यहं तत्र, वीणां किन्तु स्वयंवरे । यदा । शृणोसि वीणायाः, स्वरं तं त्वं विचक्षणे ! ॥ ८५ ॥ तदेमाः कीलिका नष्टाः, कर्षणीयास्त्वया किल । इत्युक्त्वा स्वामिनाऽऽयोजि, द्वितीयं दारुणो दलम् ॥ ८६ ॥ त्रिभिः कुलकम् । दत्ताश्च कीलिका नाथ!, नाहं जानाम्यतः परम् । ततः प्रसीद जल्प त्वं, किं किं देव! कृतं त्वया ! ॥ ८७ ॥ महाबलो बभाणाथ, मया स्तम्भोऽनु चित्रितः । तथाऽऽशु वर्णकैश्चित्रैर्न किञ्चिज्ज्ञायते यथा ॥ ८८ ॥ शेषं तद्वर्णकाद्यन्तु, क्षिप्तं गोलानदीजले । इतश्च ते समायाता, महा
चौराः सलोप्त्रकाः ॥ ८९ ॥ पश्यन्तस्तं समजूषं, चौरं यान्त इतस्ततः । आभाषिता मया चौरास्तत्सङ्केतेन ते तदा । K॥ ६९० ॥ विश्वस्तैस्तैरहं पृष्टः, समञ्जूषं मलिम्लुचम् । ताम्बूलदानपूर्व ते, पुनश्चौरा मयोचिरे ॥ ९१ ॥ नीत्वा
स्तम्भं यदीमं प्राक्, प्रतोलीद्वारसन्निधौ। यूयं मुञ्चथ युष्मांस्तं, तस्करं तह ब्रुवे॥९२॥ तथेत्युक्त्वा ततो लोप्त्रं, तैःक्षिप्त्वा | च नदीतटे । सम्भूयोत्पाटितः स्तम्भः, पुनरागत्य तस्करैः ॥ ९३ ॥ मया तत्पृष्ठलग्नेन, पूर्वगोपुरसन्निधौ । स्थानके वाञ्छिते स्तम्भो, मोचितोऽतिप्रयत्नतः ॥ ९४ ॥ तत्र क्षिप्तो वराकः सः, मयाऽसौ मृततस्करः । ध्यात्वेति हृदि । चौराणां, तेषां दत्तं मृषोत्तरम् ॥९५॥ अहो तेनातिलुब्धेन, मञ्जूषायाः कथञ्चन । उद्घाट्य तालकं सर्व, गृहीतं भवतां ।
Jain Education
For Private Personel Use Only
jainelibrary.org