________________
सङ्केतस्थानमायान्ती, भ्रष्टाऽहं मूलमार्गतः ॥ ७१ ॥ भ्रामं भ्राममुन्मार्गेण, तदा तत्राहमागता । मिलिता पुण्ययोगेन म. का. तव हारकथार्थिनः ॥ ७२ ॥ स्वयं सा कनकवती, गृहीत्वाऽऽहारमेष्यति । अत्र त्वां पतिमिच्छन्ती, मयेति कथितं । तव ॥ ७३ ॥ नार्येदृशा समं वक्तुमपि न युज्यते मम । इत्युक्त्वा तां च मे शिक्षा, दत्त्वा स्वामी तिरोऽभवत् ॥७॥ इतश्चागता कनकवतीत्यालापिता मया । आगच्छ निभृता तिष्ठ, क्षणं सन्त्यत्र तस्कराः ॥ ७५ ॥ तव पार्श्वेऽस्ति । यत्किञ्चित् , तत् सर्व मे समर्पय । येन रक्षाम्यहं भीत्या, तदानीं च तयाऽर्पितम् ॥ ७६ ॥ लक्ष्मीपुझं महाहारं, वरमेकं / च कञ्चकम् । तस्य मध्यान्मयाऽऽदाय, शेषमेकत्र मेलितम् ॥ ७७ ॥ मध्ये तस्करमञ्जूषं, स क्षिप्तो ग्रन्थिको मया । सा चोक्ता तस्करा एते, यावद्गच्छन्ति सुन्दरि ! ॥ ७८ ॥ तावत्त्वं विश मञ्जूषामध्ये साध्वसकातरा । प्रविष्टायां ततस्तस्यां, मया दत्तं च तालकम् ॥ ७९ ॥ आकार्य स्वामिनं मातुर्मञ्जूषां तामुत्पाट्य च । क्षिप्त्वा मध्येसरिद्वैरमावाभ्यां ।
वालितं तदा ॥ ६८० ॥ स्वनिष्ठयूतेन भालं मे, स्वामिना मर्दितं ततः । जातं मलयसुन्दर्या, रूपं स्वाभाविकं च मे ॥४३॥ on ८१ ॥ एतस्यानुज्ञया मातुर्वपुर्लिप्त्वा विलेपनैः । परिधाय दुकूले ते, कोटराप्ते च कुण्डले ॥८२॥ तस्यास्तं कञ्चुकं ।
हार, लक्ष्मीपुङ्गं च हृद्यहम् । बिभ्राणा वरमालां च, करे काष्ठदले स्थिता ॥ ८३ ॥ युग्मम् । भवत्या धीरया भाव्य
ܢ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
Jain Education
For Private & Personel Use Only
diw.jainelibrary.org