________________
व्यजिज्ञपत् । प्रसद्य सत्पुमन् ! वार्ता, कर्तव्या न बहिः क्वचित् ॥ ४६ ॥ राज्ञी कनकवत्येषा, कूटं कृत्वा . म. का. ॥४२॥
Me नृपात्मजाम् । मारयामास भूपेन, वैरिणीव निरागसम् ॥ ४७ ॥ कूटेऽथ प्रकटीभूते, वीक्ष्यमाणा नृपेण सा । पूर्व
स्नेहेन मे गेहे, रजन्यामेत्य तस्थुषी ॥ ४८ ॥ कृत्वा प्रसादमेतां तत् , ज्वलन्ती गड्डरीमिव । त्वं सत्पुरुष ! मे गेहात् , निष्काशय कथञ्चन ॥ ४९ ॥ मयोचे नाथ! यद्येनां, गृहान्निष्काशयामि ते । ततो मे स्यान्महद्वैरं, साम्प्रतं । सार्द्धमेतया ॥ ६५० ॥ अन्यच्चाहमिमां कर्षन् , प्राप्तश्चेद्भूपपूरुषैः । पतिष्यावस्तदानर्थजाले ह्यावामुभावपि ॥ ५१ ॥ परं तवोपरोधेन, करिष्ये सर्वमप्यदः । मेलये रहसि वंत, रजन्यामद्य तां मम ॥ ५२ ॥ तष्टा सा | जेमयामास, मामथो गुरुभक्तितः । एकान्ते निशि जातायां, मेलिता सा तया मम ॥ ५३ ॥ पश्यन्ती मा च जल्पन्ती, नर्मवाक्यान्यनेकशः । कामार्थ प्रार्थयामास, सा विद्धा कामसायकैः ॥५४ ॥ मयाऽप्युक्तं वयस्यो मे, || वल्लभो रूपमन्मथः । भार्यार्थी विद्यते किन्तु, कार्येणाद्य गतः क्वचित् ॥ ५५ ॥ आगामिन्यां रजन्यां तु, सङ्केतोऽस्ति ॥ ४२ । कृतो मम । गोलातरङ्गिणीतीरे, तेन भट्टारिकागृहे ॥ ५६ ॥ आगच्छेस्त्वं ततस्तत्र, सोऽप्यायास्यति निश्चितम् ।। तर्हि सुष्टुतरं योगो, युवयोर्मिलति द्वयोः ॥ ५७ ॥ अन्यथा मनसी नूनं, मिलिते स्तस्तवापि मे। तया प्रोक्तं युवा
Jain Education
For Private Personel Use Only
Puw.jainelibrary.org