SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ म. सु. ॥ ४१ ॥ Jain Education स्वामिन्!, शिक्षां ते दधती हृदि । पुंरुपेण ततः स्थानात्, गताऽहं पुरमन्तरा ॥ २१ ॥ पृच्छन्त्या मगधाऽऽवासं, भ्रमन्त्या तत्र वेश्मसु । एकस्मिन् मगधा दृष्टा मया देवकुले तु सा ॥ २२ ॥ परमेकेन धूर्तेन, क्षिप्ता सा सङ्कटे दृढे । लभते चलितुं नापि का कथा भोजनादिके ! ॥ २३ ॥ मया पृष्टाऽथ साऽऽचख्यौ, सगद्गदमिदं वचः । अहो सत्पुरुषाऽहं किं ब्रवीमि प्रतिभोज्झिता ? ॥ २४ ॥ उपविष्टास्म्यहं यावदात्मीयमन्दिराजिरे । तावदेष समागत्य, धूर्त्तः पार्श्वे ममाऽऽसितः ॥ २५ ॥ हास्येनोक्तं मया नैष, ज्ञातो धूर्त्तशिरोमणिः । संवाहय ममाङ्गं भोः, तुभ्यं दास्याभि | किञ्चन ॥ २६ ॥ अनेन मर्दितं मेऽङ्ग, चतुःसंवाहनाक्रमात् । तुष्टयाऽथ मयाऽभाणि, भोजनं कुरु सुन्दर ! ॥२७॥ एष स्माहाशनेनालमुक्तं किञ्चन देहि मे । वस्त्रं द्रमशताद्यञ्च, मानितं क्रमतो मया ॥ २८ ॥ न गृह्णाति किमप्येष, धूर्त्तः किञ्चन याचते । अतोऽद्याहं धृताऽनेन, दत्ते च चलितुं न हि ॥ २९॥ ततो नाथ ! मया ध्यातं, पतिताया महापदि । अस्याः सेत्स्यति मे कार्यमुपकारे कृतेऽधुना ॥ ६३० ॥ मगधाया मया किञ्चित्कथयित्वा ततः श्रुतौ । पश्चात्तौ गदितौ गत्वा भोजनं कुरुतं युवाम् ॥ ३१ ॥ आगन्तव्यं युवाभ्यां हि, तृतीये प्रहरे पुनः । भञ्जनीयो मयाऽवश्यं, विवादो युवयोरयम् ॥ ३२ ॥ महाबलो जगादाथ, विवादो विषमस्तयोः । कथं भग्नस्त्वया मङ्क्षु, सोवाच tional For Private & Personal Use Only म. का. ॥ ४१ ॥ www.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy