SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ म. सु. ॥ ४० ॥ Jain Education करभिं, प्रगुणीकारयाम्यहम् । स्वस्थानेषु नृपान् क्रुद्धान, सत्कृत्य प्रेषयाम्यहम् ॥ ९६ ॥ इत्युदित्वा गते भूपे, | प्रोक्तकार्यचिकीर्षया । कुमारः स्माह हे कान्ते !, जातं तावदभीप्सितम् ॥ ९७ ॥ परिणेष्याम्यहं साक्षात् त्वां दत्तां | जनकादिभिः । प्रतिज्ञेति कृता याऽभूत् मया साऽप्यद्य पूरिता ॥९८ ॥ मिलिताभ्यां तदा किं त्वावाभ्यां भट्टारिकागृहे । कार्योत्सुकतया स्तोका, स्वस्ववार्त्ता प्रकाशिता ॥ ९९ ॥ इदानीं सा पुनर्वार्त्ता, स्फुटा वाच्या परस्परम् । यावदायाति भूपालः, प्रयाणप्रेरणाय मे ॥ ६०० ॥ इतस्तत्रागता वेगवती धात्री तमब्रवीत् । किमिदं देवताकृत्यं, किं वान्यत्कथय स्फुटम् ॥ १ ॥ ऊचे मलयसुन्दर्या, गुह्यस्थानमियं मम । अतो निःशङ्कमाख्याहि, वेगवत्या ममापि च ॥ २ ॥ कथ| यित्वा ततः सर्वे, मुद्राप्रक्षेपणादिकम् । द्वितीय दिवसे सायं यावत्तत्र कृतं पुरा ॥ ३ ॥ कुमारः कथयामास, श्रूयतामग्रतः प्रिये ! | कार्यसिद्धिकृते यद्यन्, मयाऽत्र विहितं निशि ॥ ४ ॥ कृत्वा सायं पुरो राज्ञो मन्त्रसाधनकैतबम् । किञ्चिद्रविणमादाय, निर्गतोऽहं नृपान्तिकात् ॥ ५ ॥ गृहीत्वा तेन वित्तेन, तक्षोपकरणादिकम् । कर्पूरवर्णकायञ्च गतो भट्टारिकागृहे ॥ ६ ॥ ये अन्तः शुषिरे दृष्टे, तदोव्यों काष्ठफालिके । रमणीयतमे कामं, तक्षित्वा मया कृते ॥ ७ ॥ तयोर्मध्ये मया नष्टा, कालिकाऽथ विनिर्मिता । उर्द्धभागे तथा चैषा, गूढा यन्त्र For Private & Personal Use Only म. का. ।। ४० ।। w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy