________________
म. का.
म. सु.
| जनैः ॥ ६९ ॥ प्रावर्त्तन्त महे तत्र, सज्जनानां परस्परम् । विलेपनानि किं मूर्चा, अनुरागा बहिः स्थिता ॥ ५७० || सिक्ता दानाम्बुना राज्ञा, यशोवल्ली तदा तथा । प्रसरन्त्या यथा तस्यास्तुच्छोऽभूद्विश्वमण्डपः ॥ ७१ ॥ विनिघ्नन् श्रुतिमर्माणि, तदा तूर्यरवो महान् । चतुरक्षांश्चकारोचै जवान पञ्चेन्द्रियानपि ॥ ७२ ॥ स्थिरास्थिराणि लोकानां, | मनः शीर्षाणि कुर्वती । मधुरा विस्तृता गीतिर्गन्धर्वाणामिहोत्सवे ॥ ७३ ॥ नृत्यन्नारीत्रुटध्धारमौक्तिकैर्मण्डपाजिरम् । कुङ्कुमद्रवसंसिक्तं बभौ हर्षाङ्कुरैरिव ॥ ७४ ॥ सारशृङ्गारधारिण्यः, कोकिलामधुरस्वराः । जगू रङ्गेण कामिन्यः, सधवा धवलान्यपि ॥ ७५ ॥ वधूवरतनून्यस्तं बभौ चान्दनलेपनम् । तरङ्गितं नु लावण्यं, नुन्नं यौवनवायुना ॥ ७६ ॥ वधूवरं सदोदारं, भूषितं भूरिभूषणैः । कल्पवल्लीकल्पवृक्षश्रियं तद्वहत्तदा ॥ ७७ ॥ आरक्तसूत्रबद्धैकमदनाख्यफलौषधेः । ताभ्यां भोक्तुं सरागः किं ?, स्नेहग्रन्थिः करे कृतः ॥ ७८ ॥ वेदध्वनौ प्रवृत्तेऽय, भट्टानां च जयारवे । मङ्गले क्रियमाणे च वेदी ताभ्यामलङ्कृता ॥ ७९ ॥ वेद्यङ्गानि व्यराजन्त चत्वारि परितस्तयोः । सेवाविसरमिच्छन्तः, पुरुषार्थाः स्थिता इव ॥ ५८० ॥ ज्वलनः प्रज्वलंस्तत्र, नूनं बभौ तयोर्द्वयोः । नृत्यन्नवानुरागोऽयं, बहिर्भूत्वा प्रमोदतः ॥ ८१ ॥ कारिते विधिना तत्र, विधिशेषे पुरोधसा । निष्प्रत्यूहं प्रववृते, तत्पाणिग्रहणोत्सवः ॥ ८२ ॥
॥ ३९ ॥
Jain Education!
For Private & Personal Use Only
॥ ३९ ॥
w.jainelibrary.org