SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ॥३८॥ ताननः ॥ ४४ ॥ इतश्चोचे कुमार्येषा, क स वीरः कलानिधिः । मत्पितुः सह दुःखेन, स्तम्भो येन विदारितः॥४५॥ म. का. जल्पन्तीति मृदुः स्तम्भस्फालीमध्याहिनिर्ययौ । वेगवत्योपमात्राऽऽशु, दत्तहस्ताऽपसृत्य सा ॥ ४६॥ धान्या संदर्शिते स्तम्भद्विधाकरणकर्मठे । क्षिपन्ती पुरुषे स्नेहसाराणि नयनानि च ॥ ४७ ॥ लोकानां चित्तसन्तोषं, ददती गमनेन च । भञ्जती भूभुजां मूलात्तां मनोरथमालिकाम् ॥ ४८ ॥ धृतगान्धर्विकाकारमारविभ्रमधारिणः ।। महाबलकुमारस्य, कण्ठे मालामलोठ्यत ॥ ४९॥ पञ्चभिः कुलकम् । अथो मिथो नरेन्द्रास्ते, तद्रूपेण चमत्कृताः ।। वदन्ति स्म परीक्षाहो, कुमार्या इह कीदृशी ॥ ५५० ॥ यदेषूत्तमवंश्येषु, राजपुत्रेषु सत्स्वपि । अज्ञातकुलवंशादिर्गत्वा गान्धर्विको वृतः ॥५१॥ ततो वयं सहिष्यामो, नैवमेनं पराभवम् । हत्वा गान्धर्विकं तेन, गृहीप्यामः पतिवराम् ॥ ५२ ॥ इति सम्भूय ते सर्वे, यावत्तं हन्तुमुद्यताः । तावत् श्वशुरसैन्येन, वेष्टितो । वैणिकः क्षणात् ॥ ५३ ॥ वज्रसारं तदेवाशु, चापमादाय लीलया । आविश्चक्रे कुमारः खं, बाणवर्षणविक्रमम् ॥३८॥ ॥ ५४ ॥ महाबले महाबाहौ, तस्मिन्निनीत भूभुजः । लगुडे पतिते काका इव नेशुर्दिशोदिशम् ॥ ५५ ॥ अत्रान्तरे कुमारः स, रोमाञ्चकवचं वहन् । एकेन भट्टपुत्रेण, दृष्टःपूर्वमबुध्यत ॥ ५६ ॥ पेठे तेनेत्ययं मूनुः, Jain Education feel For Private Personel Use Only Phjainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy