________________
क्रीडयोल्लालिता हस्तिसमीपे सेक्षुयष्टिका । निपतन्ती करग्राहं, मुखे क्षिप्ताऽऽशु दन्तिना ॥ ६॥ राज्ञोऽग्रे कथितं । वण्ठैर्निष्काशयितुमक्षमैः । राजादिष्टा वयं तेन, गालयामः पुरीषकम् ॥ ७॥ कदाप्येकमुभे त्रीणि, चत्वार्यपि कदाचन । लभ्यन्ते तस्य खण्डानि, हस्तिविट् तेन गाल्यते ॥ ८॥ महाबलेन तन्मुद्रारत्नमादाय केशतः । प्रच्छन्नं । चिक्षिपेतत्र, करिणो घासपूलके ॥ ९॥ तं घासपूलकं यावज्जग्रसे स मतङ्गजः । तावत्तत्र कुमारोऽपि, स्थित्वाऽचालीत्ततोऽग्रतः ॥ ४१० ॥ गच्छताऽथ कुमारेण, दृष्टो गोलानदीतटे । मिलितः प्रचुरो लोकः, कुर्वन् कोलाहलं भृशम् ॥११॥ स दध्यौ नूनमेतत्तद्यदर्थ चलितोऽस्म्यहम् । उद्गच्छन्ती चितावढेधूमलेखा यदीक्ष्यते ॥ १२॥ ऊर्ध्वहस्तोऽथ वेगेन, स नैमित्तिकवेषभाग् । दधावेऽभिचिताधूम, वदन्नेवं मुहुर्मुहुः ॥ १३ ॥ मुधा मा साहसङ्कार्षी - पतेऽपत्यवत्सल ! । नूनं जीवति ते पुत्रीरत्नं मलयसुन्दरी ॥ १४ ॥ तस्येदं वचनं श्रुत्वा, कर्णयोरमृतोपमम् । मुञ्चन्नश्रूणि लोकोऽथ, दधावे तं नरं प्रति ॥ १५ ॥ लोको जगाद शीघ्र भो!, आगच्छाऽऽगच्छ सन्नर ! । उत्तार्यतां | त्रिसन्ध्यं सज्जिह्वाया लवणं तव ॥ १६ ॥ जीवन्ती विद्यते क्वापि, किं सा भूपालनन्दना ? । द्रक्ष्यसे किं कदाऽ- स्माकं, नेत्रैरेभिर्वदाऽऽशु भोः !॥ १७ ॥ ऊचे नैमित्तिकः सोऽपि, जलमानीय भो जनाः! । विध्यापयत वेगेन,
0000000000000000000000000000000०.
Jain Education international
For Private Personel Use Only
www.jainelibrary.org