________________
प्रयोगेण, देवीयुक्तं सुदुःखितम् ॥ ९३ ॥ देहि मह्यं कुमारि ! त्वं, मुद्रारत्नमिदं निजम् । मुद्राचौरमिति ज्ञात्वाऽन्यथा ॥३२॥
त्वं रुत्स्यसे भटैः ॥ ९४ ॥ नामाङ्कितं तदादाय, मुद्रारत्नं कचेषु सः । क्षिप्त्वा चाह त्वया भद्रे !, भ्रमणीयमलक्षया s/॥ ९५ ॥ अद्य रात्रिः समग्राऽपि, वेश्यावासे प्रयास्यति । पश्यन्त्याः कनकवती, हारं तं च कुमारि ! ते ॥ ९६ ॥
गमयित्वा दिनं पश्चात्सायं पुनरिहैव हि । आगन्तव्यं त्वया येनावयोर्भवति सङ्गमः ॥ ९७ ॥ यतो विधाय। कार्याणि, चिन्तितानि य (त) था यथा । कल्पे सायं समेष्येऽहमपि भट्टारिकागृहे ॥९८॥ कुमारकथितं चित्ते, धृत्वा सा | प्रस्थिता ततः। चन्द्रावतीपुरीमध्यं, प्राप पुंरूपधारिणी ॥ ९९ ॥ विचिन्त्याऽऽगामिकार्याणि, यथा कार्याणि चेतसि। पश्चान्महाबलोऽप्येष, प्रतस्थे नगरी प्रति ॥ ४०० ॥ अत्रान्ये बहवो भूपा, मिलिष्यन्ति ससेवकाः । एकस्य पान्थतुल्यस्य, प्रवेशोऽपि कथं मम? ॥१॥ ततस्तथा मया कार्य, यथा भूपेषु सत्स्वपि । दत्ते कन्यामिमां मह्यं, पिताऽसावितिचिन्तयन् ॥ २॥ कृतनैमित्तकाकल्पो, यावत्कति पदान्यगात् । वृक्षमूले गजं बद्धं, तावदैक्षत भूपभूः ॥ ३ ॥
त्रिभिर्विशेषकम् । निगाल्यमानमालोक्य, पुरीषं तस्य दन्तिनः । तेन पृष्टाः कुमारेण, ते जना इत्यचीकथत् । MIn ४ ॥ अत्रागतेन भूपस्य, पुत्रेण ह्यस्तने दिने । वेष्टितेक्षुलता कण्ठादुत्तार्य स्वर्णशृङ्खलाम् ॥ ५ ॥
॥३२॥
Jain Education International
For Private Personel Use Only
www.jainelibrary.org