SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Jain Education निर्विलम्बं विदारितः ॥ ३८० ॥ अस्य मध्यात्कुमारि ! त्वं, पतिता मिलिता च मे । पुण्यैरतर्कितो जात, आवयोरेष सङ्गमः ॥ ८१ ॥ दृष्ट्वा साऽजगरं भिन्नदेहं कम्पसमन्विता । भणिता भूपपुत्रेण, कार्या शङ्का नहि त्वया ॥ ८२ ॥ आवां यत्सङ्गतावेवमीदृग्दुःखार्द्दितावपि । तन्नूनमनुकूलोऽयमावयोर्भगवान् विधिः ॥ ८३ ॥ ततस्तौ द्वावपि श्लोकं, तं पठन्तौ पुनः पुनः । गत्वा गोलानदीतीरे, चक्रतुर्मुखधावनम् ॥ ८४ ॥ तस्यैवाम्रतरोः पक्कफलान्यास्वाद्य तावुभौ । नदीतटे स्थितं भट्टारिकाया भुवनं गतौ ॥ ८५ ॥ अद्राष्टां तत्र तौ काष्ठफालीयुग्मं तदन्तरा । देवी चम्पकमाला सा, तदा लब्धा महीभुजा ॥ ८६ ॥ तदन्तः शुषिरं दृष्ट्वा, शिरः कम्पयता भृशम् । महाबलेन किमपि, | विचिन्त्य हृदि भाषितम् ॥ ८७ ॥ इदानीं त्रीणि कार्याणि कर्त्तव्यानि मया शुभे ! । तावदेकं कुटुम्बं ते, त्रातव्यं | मरणोद्यतम् ॥ ८८ ॥ द्वितीयं तु त्वमुद्दाह्या, पितृदत्ता मया ननु । तृतीयं हारदानेन देयं मात्रे तु जीवितम् ॥ ८९ ॥ लक्ष्मी पुजे गते हारे, पद्मावत्याः पुरो यका । स्वयंकृता प्रतिज्ञा सा, पूरणीया मया खलु ॥ ३९० ॥ तद् गच्छ त्वं | पुरस्यान्तर्मगधागणिकागृहे । अनेनैव नृरूपेण, गन्तव्यं दिवसात्यये ॥ ९१ ॥ सा कनकवती तत्र, द्रष्टव्या हारसंयुता । वर्त्तितव्यं तथा तत्र, हारश्चटति मे यथा ॥ ९२ ॥ गत्वाऽहं तु नृपं पामि, प्रविशन्तं चितानले । केनापि धी For Private & Personal Use Only w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy