________________
Jain Education
ततः कथञ्चित्सम्बोध्य, भणितौ तौ च मन्त्रिणा । विलोकयतमन्धान्धौ, कुमारीं तत्र तां युवाम् ॥ ५५ ॥ लभ्यते यदि जीवन्ती, क्षिप्तापि प्राणसंशये । कुमारी सा ततोऽस्माकं, पुण्यलेशोऽपि विद्यते ॥ ५६ ॥ तत्कालं स ततो गत्वा नृप - स्तत्रान्धकूपके । मध्ये निक्षिप्य पुरुषान, वीक्षयामास तां सुताम् ॥ ५७॥ पश्यद्भिरपि तैस्तत्रान्धकूपेऽतिभयानके । ददृशे कापि नो तस्याः, कुमार्याश्चिह्नमप्यहो ॥ ५८ ॥ हताशोऽथ स्फुरत्कोपो, विलक्षवदनो नृपः । प्रासादं पुनरागत्य, मत्स्वा | मिन्या गृहं ययौ ॥ ५९ ॥ उद्घाट्याथ गृहद्वारमदृष्ट्वान्तश्च तां नृपः । जाज्वल्यमानकोपाग्निर्वक्तुमेवं प्रचक्रमे ॥ ३६० ॥ नष्टाऽसौ वैरिणी कुत्र ?, रे रे पश्यत पश्यत । तस्याः पदं निरीक्षध्वं गता वातायनेन किम् ? ॥ ६१ ॥ अथ सर्वस्वमेतस्या, लुण्टितं राजपूरुषैः । राजादेशेन चाग्राहि, परिवारजनोऽखिलः ॥ ६२ ॥ निर्दोषायास्तनूजाया, निग्रहेणानुमूच्छितः । पश्चात्तापेन भूपालः सार्द्धं चम्पकमालया ॥ ६३ ॥ जीविष्यति त्रियामायाः, पश्चाद्यामयुगं यदि । प्रातश्चिताप्रवेशेन, मरिष्यति तदा ध्रुवम् ॥ ६४ ॥ आवां द्रष्टुं विलोक्याथ, भ्रमतो राजपूरुषान् । ऊचे कनकवत्याऽहमेव| मातङ्कयुक्तया ॥ ६५ ॥ न सुन्दरमिदं तावदेकत्रावामुभे अपि । प्रस्थिते यदि केनापि, ज्ञाते बध्धेत्तदा ध्रुवम् ॥ ६६ ॥ इत्युक्त्वा सारमादाय, लक्ष्मीपुञ्जादिकं निजम् । वेश्यायाः स्निग्धसख्याः साः, मगधाया गृहं गता ॥ ६७ ॥ अह1
1
For Private & Personal Use Only
w.jainelibrary.org