________________
गौ। हाहा पापे! त्वया कुटं, विधाय च्छलितोऽस्म्यहम् ॥४२॥ पुत्रीपार्धात्स्वयं हार, गृहीत्वा कथितं मम । महाबल-म.का. Talकुमाराय, हारः प्रादायि कन्यया ॥ ४३ ॥ सकुटम्बस्त्वया दक्षः, पापेऽहं विप्रतारितः । निर्दोषा घातिता पुत्री,
जीवितं मम संहतम् ॥ ४४ ॥ हाहा दुष्टेऽपराई किं, मम पुत्र्या तया तव ? । ईयत्कालं न दूनं यत्कीटिकामात्रमप्यहो! ॥ ४५ ॥ द्वाभ्यामपि कराभ्यां दौ, कपाटौ ताडयन् दृढम् । पूत्कुर्वन्नुच्चाहा, वञ्चितोऽस्मीति च ब्रुवन ॥४६॥ प्राप मूर्छामतुच्छां स, भूपालो दुःखविह्वलः । सर्वोऽपि मिलितो लोकः, सहसा सर्वतोऽपिच ॥ ४७ ॥ सुसंभ्रान्नो जनो यावद्, हा हा किं किमिति ब्रुवन् । शीतलैर्जलवाताद्यैरुपचारपरोऽभवत् ॥४८॥ तावद् गवाक्षमार्गेण, तया मरणभीतया । देव्या कनकवत्या द्राग, दत्ता झम्पा मयापि च ॥४९॥ अहं मत्स्वामिनी चापि, कापि शून्यगृहे स्थिते । अ-13 न्योऽन्यं लोकसंलापान , श्रुतवत्याविति क्षणम् ॥ ३५०॥ राजा कथमपि प्राप्य, चैतन्यं पच्चकार सः । ततश्चम्पकमा: लाऽपि, तत्रायाता भयाऽऽकुला ॥ ५१ ॥ सा प्रपच्छ किमेतहो!, अस्माकं प्राणपातनम् । मुञ्चन्नश्रूण्यथो मन्त्री, सब- ॥३०॥ हिः स्फुटमभ्यधात् ॥ ५२ ॥ कूटं कनकवत्यास्तत्, यथा दृष्टं श्रुतं यथा । तथा मन्त्रिमुखाच्छृत्वा, सर्व शोकभरादिता॥ ५३ ॥ देवी चम्पकमालाऽथ, कण्ठमालम्ब्य भूपतेः । महावेदनयाऽऽक्रान्ता, पूचकार गुरुस्वरम् ॥ ३५४ ॥
Jain Educatio
n
al
For Private Personel Use Only
www.jainelibrary.org