SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ सः, सूरपालस्य नन्दनः । साम्प्रतं शरणं मेऽस्तु, जल्पन्तीति पुनः पुनः ॥२९॥ हाहारवेषु लोकानामुत्थितेषु समन्ततः। अन्धकूपे ददौ बाला, झम्पां शम्पाभ्रमप्रदा ॥३३०॥ ततो बाष्पजलैः सिञ्चन्, भुवं निन्दंश्च भूपतिम् । उपालम्भं ददत् । दष्टदेवस्य निखिलो जनः ॥ ३१ ॥ जगाम दःखी व्यावृत्य, खं खं स्थानं निशागमे । गत्वा भमीपतेः सर्व, कथितं । राजपुरुषैः ॥ ३२ ॥ युग्मम् । सकुटुम्बोऽथ भूपालो, मुदितोऽचिन्तयत्तदा । निहता सुष्ठु सा दुष्टा, जातं क्षेमं कुलस्य मे ॥ ३३ ॥ स्वयंवराहूतभूमीभृतां साम्प्रतमित्यहम् । ज्ञापयामि मृता रोगवशान्मलयसुन्दरी ॥३४॥ आगन्तव्यं न युष्माभिरत्र कार्येऽधुना ततः । किन्तु पृच्छामि कनकवतीमप्युपकारिणीम् ॥ ३५ ॥ ततो यावद्ययौ राजा, सुबुद्धिसचिवान्वितः । तस्या वासगृहं तावद्वारं दत्तं ददर्श सः ॥३६॥ कुञ्चिकाविवरेणाथ, यावदेक्षत भूपतिः। दीपोद्योतेन कनकवती तावद्वयलोकत ॥ ३७ ॥ तां कृतोद्भटशृङ्गारां, प्रमोदेन करस्थितेः । जल्पन्तीमिति हारस्य, लक्ष्मीपुञ्जस्य सम्मुखम् ॥ ३८ ॥ हंहो हारवर! त्वं मे, हस्ते पुण्यैश्चिरागतः । सर्व तव प्रसादेन, वाञ्छितं साधितं मया ॥३९॥ त्वामत्र गोपयित्वा तु, कोपयित्वा नराधिपम् । मयाऽद्य घातिता कन्या, सा जन्मान्तरवैरिणी ॥ ३४० ॥ ततश्चिन्तामणीकल्प! हार त्वं मम दुर्लभः । अतःप्रभृति राजेव, प्रसन्नो भव सर्वदा ॥ ४१ ॥ तच्छत्वा हारमालोक्य, दुःखातॊ भूपति Jain Education htional For Private & Personel Use Only Shw.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy