________________
त्वां सा मलयसुन्दरी ॥ ३ ॥ अपराधोऽत्र युष्माकं, पादपङ्केरुहां कृतः । पुत्रीमिषेण वैरिण्या, मया यः कोऽपि पापया । Mein४ ॥ त्वं ब्रूहि म्रियमाणायाः, मम स्यात् येन निवृतिः । प्रसद्य नाथ ! मे देहि, यथेच्छं मरणं तथा ॥५॥ अन्य..
चाह यदि स्वामिन् !, सङ्गच्छेऽहं तदैकशः । पित्रोः पादान्नमस्यामि, दुर्लभानधुना स्वयम् ॥६॥ नो चेदन्त्यनमस्कारो, वाच्यस्तातस्य मे त्वया । अम्बायाः कनकवतीसंयुक्तायाश्च साम्प्रतम् ॥ ७॥ राजा जगाद कृत्वाऽपि, कार्याण्यावतानि रे। पृच्छत्येषाऽपराधं तु, कुमारी मम पार्श्वतः ॥८॥ अहो गूढो ह्यभिप्रायो, योषितां कपटान्यहो । अहो मधुरवाक्यानि, परप्रत्यायनान्यहो ॥ ९ ॥ एतस्याः किं प्रणामेन?, सुधाभाया वचोभरैः । हृदये विषतुल्यायाः, कुमार्याः कुट
ताजुषः ॥ ३१० ॥ ततोऽस्माकं मुखं नैव, दर्शनीयमिहानया । यथेष्टं चास्तु मरणं, तलारक्षे समीपगे ॥११॥ ततो M वेगवती स्माह, प्रसरत्शोकसङ्कुला । दक्षिणस्यां दिशि स्वामिन् !, गोलानद्याः शुभे तटे ॥ १२ ॥ पातालमूल
नामास्ति, सुगम्भीरोऽन्धकूपकः । दत्त्वा झम्पां कुमारी सा, तत्र खं साधयिष्यति ॥१३॥ इत्युक्त्वा सा वेगवती, रुदती बाष्पपूर्णढग् । कथयामास वेगेन, गत्वा राजसुतापुरः ॥ १४ ॥ राजाङ्गजाऽपि कठिनं, मनः कृत्वा स्वकर्मणः। ददती दोषमालम्ब्य, साहसं धीरिमान्विता ॥ १५॥ ध्यायन्ती हृदये पञ्चपरमेष्ठिनमस्क्रियाम् । प्रचचालान्धकूपं तं,
Jain Education
a
l
For Private Personel Use Only
Slow.jainelibrary.org