SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ॥२८॥ जगादैवं नृपात्मजा ॥ २९ ॥ अहो किमपि भूपस्य, ज्ञायते कोपकारणम् ? । स स्माहाहं न जानामि, परमार्थ म. का. नृपात्मजे ! ॥९१॥ दध्यौ सा मानसे हाहा, कोपो निष्कारणे मयि । तात! जातस्ततो भावी, पश्चात्तापो महांस्तव॥९२॥ अयं केन विसंवादः, कृतस्तेऽकारिणाऽरिणा । तवाविचारकारित्वमियत्कालमभून्नहि ॥ ९३ ॥ निःसीमस्ते गतः कुत्रापत्यस्नेहः स तादृशः । अदर्शनेन मे येनानिष्टशङ्की क्षणादभूः ॥ ९४ ॥ अम्बे ! चम्पकमालेऽहं, तादृग् स्नेहेन । लालिता । युक्तायुक्तं तथा सर्व, ज्ञापिता हितया त्वया ॥९५॥ कथं त्वमपि सञ्जाता, पाषाणकठिनाऽधुना । कथमेको न सोढोऽयमपराधः कृतो यदि? ॥ ९६ ॥ असमस्नेहयुक्तोऽपि, बान्धवो मलयाभिधः। न कथं कथयत्येत्य, वृत्तान्तममुमादितः ॥९७॥ अहो ममोपरि स्नेहः, सर्वेषां मूलतोऽत्रुटत् । सर्वे वज्रकठोरास्तु, जाता दोषेण केनचित् ॥९॥ नूनं पुण्यानि मे मूलादपि च्छिन्नानि सम्प्रति । स्नेहलोऽपि यतो जातो, जनोऽयं वैरिसन्निभः ॥९९॥ ततो देवी स्फुटा नाय, विवरं भूमि! देहि मे । गत्वा रसातलं येन, निर्वृत्ताऽऽशु भवाम्यहम् ॥३०॥ खिद्यमानेति सा दध्यौ, तातं ॥२४॥ विज्ञपयाम्यहम् । एकशो भवतात्पश्चात् , भाव्यं यत्कर्मणा मम ॥ १ ॥ आकार्याथ द्रुतं वेगवती कार्य निवेद्य च ।। तया प्रस्थापिता राज्ञः, पार्श्वे विज्ञापनाकृते ॥२॥ गत्वा वेगवती वेगात्प्रजापालं व्यजिज्ञपत् । स्वामिन् ! विज्ञपयत्येवं, । Jain Education a l For Private Personel Use Only ISH.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy