________________
प्रयाणकम् । इत्युक्त्वा विरते पुत्रे, पित्रोक्तमेवमस्तु भोः ॥ ६५ ॥ युग्मम् । अथो निशि निजावासे, स्वयं कृत्वा म. का. स दीपकम् । द्वारं दत्त्वा गृहीत्वाऽसिं, दीपच्छायान्तरे स्थितः ॥ ६६ ॥ निशीथसमयो यावत्प्रवृत्तो वरनागरः । ( खिलनागरे )। वातायनाध्वना तत्र, तावदेकः करोऽविशत् ॥६७ ॥ भ्रमन्तं तं करं दृष्ट्वा, कुमारश्चिन्तयन् हृदि । अहो चित्रं विना देहं, यदेको दृश्यते करः ॥ ६८ ॥ तदेवेदं किमप्यत्र, विधत्ते यदुपद्रवम् । चिरात् दृष्टं फलं (कलं) सर्वमधुना तु भविष्यति ॥ ६९ ॥ कङ्कणप्रमुखैर्यच्च, भूषितो भूरिभूषणैः । नूनं सम्भाव्यते नार्यास्तदयं । सरलः करः ॥ १७० ॥ तन्नूनं रमणी कापि, भविष्यत्यत्र संस्थिता । देवमायावशान्नैति, परं मे दृष्टिगोचरम् ।
॥ ७१ ॥ असिघातेन चेदेनं, छिन्देऽहं देवताकरम् । यास्यत्येषा ततोऽघातहतापि न चटिष्यति ॥ ७२ ॥ साध्यात्वेति सहसोत्प्लुत्य, तमारुह्य कर क्षणात् । उभाभ्यां निजपाणिभ्यां, दृढं जग्राह राजसूः ॥ ७३ ॥ ततो निःसृत्य ।
भवनाद्वेगाड्योम्न्युद्ययौ करः । तत्र स्थितः कुमारोऽपि, सर्ववीरशिरोमणिः ॥ ७४ ॥ कुमारे निर्भये तत्र, व्योममा- २३॥ र्गेण गच्छति । चकम्पे स करः काम, वातोद्धत इव ध्वजः ॥ ७५ ॥ करेणाच्छोटितोऽप्येष, गाढं चक्रे करग्रहम् । निर्विनः स ततो हस्तः, समुत्पत्य निपत्य च ॥ ७६ ॥ इतश्च प्रकटीभूतां, पुरो दृष्ट्वा सुराङ्गनाम् । कुमारश्चिन्तया
Jain Education Hellona
For Private Personel Use Only
O
w.jainelibrary.org