________________
म.सु.
॥१२॥
तन्निमित्तं स्वयंवरे । सर्वतः प्रहिता दूता, आह्वातुं नृपनन्दनान् ॥ १४ ॥ युष्मत्पार्श्वे त्वह देव !, प्रेषितोऽस्मन्मही- म. का. भुजा । महाबलं कुमारं तमाह्वातुं रूपदर्पकम् ॥ ४१ ॥ अद्यास्ति ज्येष्ठमासस्य, कृष्णैवैकादशी तिथिः । आगामिन्यां । चतुर्दश्यां, भवितैष स्वयंवरः ॥ ४२ ॥ प्रेषितस्य ममाभूवन् , वासरा बहवः परम् । मन्दीभूतोऽन्तरालेऽहं, विलम्बस्तेन हेतुना ॥ ४३ ॥ अतः प्रसीद देवाशु, कुमारं प्रेषयाधुना । विलम्बः सहते नैव, यतो लग्नं समीपगम् ॥४४ हृष्टचित्तस्ततो राजा, सर्व स्वीकृत्य तद्वचः । वस्त्रादिभिश्च सत्कृत्य, दूतं प्रेषितवान् पुनः ॥ ४५ ॥ कुमारोऽपि । सभासीनः, सर्वमाकर्ण्य तद्वचः । प्रमोदापूर्णहृदयश्चिन्तयामासिवानिति ॥ ४६॥ कटरे कटरे पुण्यं (मया स्वकीयचित्ते च ) ययातं जातमेव तत् । इतः क्षुधासमुल्लास, इतः स्थालेऽपतत् सिता ॥ ४७ ॥ सामर्थेनापि चार्थेन यत्कार्य संशयस्थितम् । तदहो दैवयोगेन, मुष्टिमध्ये समागतम् ॥ ४८ ॥ चिन्ताभारः कियानेषः, मूलात् झटिति निष्ठितः । प्रनष्टो दुष्ट ( दुःख) सञ्चारः, पूर्ण तोषेण मानसम् ॥ ४९ ॥ सिद्ध विंशोपकान् कार्य, यावदेकोनविंश- ॥२२॥ तिम् । कटरे पुण्यमाहात्म्यमनुकूलो ह हा विधिः ॥ १५० ॥ तातादेशेन गत्वाऽहं, परिणेष्यामि तत्र ताम् । कृतार्थश्च भविष्यामि, कुमारानवमत्य तान् ॥ ५१ ॥ इति हर्षाकुले तस्मिन् , कुमारे प्रक्षिपन् दृशम् । राजा जगाद
Jain Education Ho
a
For Private Personel Use Only
Cli.jainelibrary.org LAI