SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ त्युक्तिपूर्वकम् । पश्यन्त्यां दीर्घया दृष्टया, कुमार्यामनिमेषया ॥ २७ ॥ ततो निःसृत्य केनापि, नज्ञातः स महाबलः । यथायातस्तथा यातः, स्वजनानां च सङ्गतः ॥ २८ ॥ युग्मम् । चिन्तयन् परिणेतुं तां, स उपायाननेकशः । पृथ्वीस्थानपुरं प्रापदविलम्बप्रयाणकैः ॥ २९॥ प्रणम्य चरणौ हारमर्पयामास तं पितुः । मृषोत्तरं च चके स, कुमारः। सारविक्रमः ॥ १३० ॥ चन्द्रावतीशपुत्रेण, सन्तुष्टेनैष सौहृदात् । लक्ष्मीपुञ्जाभिधानो मे, हारः सारः समर्पितः । ॥ ३१ ॥ राजा जगाद हे वत्सातुच्छा कापि कला तव । मैत्री यदीदृशी जज्ञे, तेन स्तोकदिनैरपि ॥ ३२ ॥ प्रशंसन्निति तं पुत्रं, तं हारं दिव्यमादरात् । पद्मावत्यै कुमारस्य, जनन्यै व्यतरन्नृपः ॥ ३३ ॥ प्रशंसन्ती निजं पुत्रं देव्यपि हृष्टमानसा । निजकण्ठे निचिक्षेप, तं हार कान्तिभासुरम् ॥ ३४ ॥ कुमारोऽथ निजे चित्ते, दध्याविति । दिवानिशम् । पितृदत्तां कथं कन्यां, परिणेष्यामि तामहम् ? ॥ ३५ ॥ सुदुर्वाहा पुरस्तस्याः, कृता सन्धा मया तदा । निर्वाह्या कथमेषा तु?, रहस्यं कस्य कथ्यते ? ॥३६॥ इति चिन्तापरे तत्र, समागाहूतपूरुषः ॥ चन्द्रावतीनरेन्द्रण, प्रेषितः । प्रीतिशालिना ॥ ३७ ॥ प्रणम्य भूपतिं दूतः, प्रतीहारप्रवेशितः । कार्य निवेदयामास, क्षेमवा पुरस्सरम् ॥ ३८ ॥ अस्माकं खामिनो वीरधवलस्यास्ति भूपतेः । कुमारी मारभार्याभा, नाम्ना मलयसुन्दरी ॥ ३९ ॥ प्रारब्धे देव ! भूपेन, JainEducationiy For Private 3 Personal Use Only Kaw.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy