________________
म. सु.ञ्छिता यूयं, पुरे गच्छन्तु जेमितुम् ॥६२॥ क्षुधापीडितगात्राऽपि, देवी शक्ता न जल्पितुम् । विस्मारयतु तद् दुःखं, म. का. ॥१५॥ पूर्व स्नानाशनादिभिः ॥ ६३ ॥ प्रति देवी क्षिपन् राजा, दृष्टिं स्नेहेन निर्भराम् । गजारूढः प्रियायुक्तश्चचाल भवन
प्रति ॥ ६४ ॥ वाद्यमानेषु वाद्येषु, पूरिताम्बरकुक्षिषु । पठत्सु बन्दिवृन्देषु, जय जीवेति मङ्गलम् ॥ ६५ ॥ कृतासु हट्टशोभासु, तत्कालं नगरैर्जनैः । निराकृत्य शुचं हर्षे, सर्वतः परिसर्पति ॥ ६६.॥ लोकानामाशिषः शृण्वन् , गृह्णन् । मङ्गलकानि च । देव्या साई महीपालो, निजं सौधं समासदत् ॥६७॥ त्रिभिर्विशेषकम् । सामन्तामात्यमुख्योऽथ, लोकः । सर्वोऽपि हर्षवान् । विसृष्टो भूपति नत्वा, ययौ स्वं स्वं निकेतनम् ॥ ६८ ॥ कृत्वा स्नानं नृपेणाथ, देवपूजां च भोजनम् । सकलेऽपि पुरे तस्मिन् , वर्धापनमकारि च ॥ ६९ ॥ तस्मिन्नेव दिने देवी, दिव्यहारसमन्विता । गर्भ बभार : सौभाग्यभारसम्भारशालिनी ॥ ७० ॥ प्रवर्द्धमानगर्भस्याभिज्ञानानि यथा यथा । नृपोऽपश्यत्प्रमोदेन, ममौ नाङ्गे तथा तथा ॥ ७१ ॥ स देव्याः पूरयामास, कल्पना कल्पवृक्षवत् । कारयामास चाङ्गस्य, रक्षां दक्षो विशेषतः ॥ ७२ ॥ अथो ॥१५॥ दिनेषु पूर्णेषु, राज्ञी पुण्यमुहूर्त्तके । सुषुवे युगलं पुत्रपुत्र्यो रूपगुणाधिकम् ॥ ७३ ॥ नृपं वर्धापयामास, दासी वेगवती तदा । नृपोऽप्यनाशयत्तस्या, दासीत्वं दानकर्मभिः ॥ ७४ ॥ अपत्यागमहर्षेणोल्लसद्रोमा नरेश्वरः । आदिदेश ।
Jain Education International
For Private & Personel Use Only
jainelibrary.org