________________
म. सु.
"
| ॥ ८७ ॥ क्व गच्छामि क तिष्ठामि, चिन्तयन्तीति चेतसि । कृत्वाऽथ साहसं वेगात् प्रस्थितैकां दिशं प्रति ॥८८॥ कुत्र सा नगरी रम्या, क स मे प्राणवल्लभः । अपजह्वेऽहमेतेन, किमकारणवैरिणा ? ॥ ८९ ॥ उद्बन्धयाम्यहं स्वं किं, | झम्पामद्रेर्ददामि किम् । स्वयं चेद्भिद्यते हच्च ततो दुःखात् छुटाम्यहम् ॥ २९० ॥ इति ध्यायन्त्यहं यावत्, प्रस्खलन्ती पदे पदे । गता स्तोकभुवं तावदद्राक्षं जिनमन्दिरम् ॥ ९१ ॥ त्रिभिर्विशेषकम् ॥ गत्वा तत्र मया - ऽप्येवं, संस्तुतो वृषभप्रभुः । अन्धकारे यथा दीपो, मरौ पद्माकरो यथा ॥ ९२ ॥ अवृक्षाद्रौ यथा कल्पवृक्षः पोतो यथाऽम्बुधौ । तथा पुण्यैर्मयाऽऽतोऽसि, छिन्हि दुःखानि मे प्रभो ! ॥ ९३ ॥ एवं विज्ञपयन्त्या मे, पार्श्वे नारी कुतश्चन । एका दिव्या समागत्य, वक्तुमेवं प्रचक्रमे ॥ ९४ ॥ विलोक्य जिनभक्ति ते, दुःखभारं च सुन्दरि ! | प्रकटाऽस्म्यादिनाथस्य, शासनस्याधिदेवता ॥ ९५ ॥ एतस्यादिजिनेन्द्रस्य, भुवनस्य सनीडगे (भवनिस्तारकस्यवै ) । वसन्ती भुवने रक्षां कुर्वे |चक्रेश्वरीत्यहम् ॥९६॥ मलयाद्रौ ममैतस्मिन्, भवनं तेन वर्त्तते । मलयेति द्वितीयं च नाम लोके प्रसिद्धिभाग् ॥९७॥ तद्धीरा भव मा भीरत्वं, धीरयन्त्येति मे तथा (धीरयन्त्यै मयेत्यथ) । साधर्मिकीति पाणिभ्यां दत्तं वन्दनमादरात् ॥ ९८ ॥ ततो देव ! मया पृष्टा, सा देवी केन हेतुना । समानीता च केनाहं, किं मिलिष्यामि बन्धुभिः ! ॥९९॥ ऊचे चक्रेश्वरी देवी, शुभे !
॥ १२ ॥
Jain Education onal
For Private & Personal Use Only
म. का.
॥ १२ ॥
w.jainelibrary.org