________________
Jain Education
वस्त्राणि, युष्माभिः प्रावृतानि किम् ? ॥ ७५ ॥ किमत्र मिलितो लोकः, स्वामिन् ! किं रचिता चिता ? | शबस्य शिबिकैषा किं, मृतः किं कोऽपि मे वद ॥ ७६ ॥ राजा जगाद निश्शेषमिदं वक्ष्यामि देवि ! ते । किन्तु त्वं निजवृत्तान्तं पूर्वमाख्याहि नः स्फुटम् ॥ ७७ ॥ क गता व स्थिता काष्ठे, प्रविष्टा (घुण ) वत्कथम् | हारलाभः कथं नद्याः, कथं वाहे प्रवाहिता ? ॥ ७८ ॥ देवी जगाद यद्येवमाध्वं यूयमिहाखिलाः । निकटस्थवटस्यास्य, मूले च्छायातिशीतले ॥ ७९ ॥ राजाथ हृष्टहृदयो, गत्वा सर्वो जनोऽपि च । छायायां वटवृक्षस्य, स्खे स्वे स्थान उपाविशत् ॥ २८० ॥ ततो देवी निजं वृत्तं, प्रारेभे गदितुं तदा । समाकर्णयतैकाग्रा, यूयमित्युक्तिपूर्वकम् ॥ ८१ ॥ देव ! त्वमपि जानासि, स्फुरितं दक्षिणाक्षि मे । तेनाशुभनिमित्तेन, नाभूत् कुत्रापि मे रतिः ॥ ८२ ॥ भ्रामं भ्रामं वनाद्येषु, निर्विण्णा सौधमागता । ततो वेगवती दासी, पत्रार्थं प्रेषिता मया ॥ ८३ ॥ निद्रया घूर्णमानाक्षी, यावत्पल्यङ्गमाश्रिता । निद्राणा | केनचित्तावदुत्क्षिप्ताऽहं दुरात्मना ॥ ८४ ॥ नीत्वा तेन विमुक्ताऽहं शून्ये पर्वतमूर्द्धनि । स्वयं पलायितः क्वापि, स दुष्टो निष्ठुरः पुनः ॥ ८५ ॥ कांदिशीका ततो भीतिकम्पमानतनूरहम् । दिशः सर्वाः प्रपश्यन्ती, शिलातल्पात्समुस्थिता ॥ ८६ ॥ पुरः कमपि नापश्यं, न पृष्ठे नापि पार्श्वयोः । शुश्राव केवलं शब्दान् सिंहव्याघ्रादिदेहिनाम्
For Private & Personal Use Only
w.jainelibrary.org