SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ म. सु. ॥११॥ ददृशे दैवयोगतः ॥ ६३ ॥ युग्मम् ॥ दृष्ट्वा नेत्रसुधाभां तां, राज्ञा लोकेन चोदितम् । अहो चित्रमहो चित्र-म. का. महो पुण्यमहाभरम् (र): ॥६४॥ यज्जीवन्ती महादेवी, लब्धाऽस्माभिविना मृतिम् । रत्नावलीव कुर्वद्भिः, क्रीडां कचवरोत्करे ॥ ६५॥ आनीता शिबिकामध्ये, क्षिप्त्वा किंतु प्रियाऽत्र सा । तत्कि नैषा नचाप्येषा, किञ्चान्यच्छलकारणम् । ॥६६॥ प्रविष्टा सैव काष्ठं किं, जीवन्ती बिभ्यती सती । ईक्षध्वं शिबिकामध्ये, ततोऽहायेत्युवाच राट् ॥ ६७ ॥ गत्वा राजनरा यावद्, अपश्यन् शिबिकां ततः। सङ्घर्षय · करौ तावत्, वञ्चितोऽस्मीति च ब्रुवत् ॥ ६८ ॥ दन्तैर्दन्तान् भृशं पिंपदुद्ययौ तत् शबं दिवि । पश्यतां विस्मयेनोच्चैर्लोकानां विकसदृशाम् ॥ ६९ ॥ युग्मम् ॥ ततस्ते कम्पमानाङ्गा, भयेनाऽऽगत्य भूपतेः । स्खलगिरा गदन्ति स्म, सर्वमुत्सुकचेतसः ॥ २७० ॥ नरेश्वरो जगादाथ, विस्मयानन्दपूरितः । वेत्ति व्यतिकरस्यास्य, परमार्थ न कश्चन ॥ ७१ ॥ अस्तु तावत्परं । सर्व, देव्येवेहानुयुज्यते । इत्युदित्वा नृपेणोचे, स्ववृत्तान्तं वद प्रिये ! ॥ ७२ ॥ अपनिद्रा ततो देवी, दृशं चिक्षेप , भूपतौ । सस्नेहं मिलितेवेयं, वर्षावर्षशतादथ ॥ ७३ ॥ गलवाष्पाऽमिलद्देवीदृष्टी राज्ञो दृशा सह । तयोस्तदा । स कोऽप्धासीद्धार्षो ऽयं वित्त एव तौ ॥ ७४ ॥ देवी पप्रच्छ हे देव !, यूयं नद्यास्तटेऽद्य किम् ? । गलज्जलानि Jain Educaton For Private Personel Use Only www.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy