________________
Jain Education
म्रियमाणान् विना त्वां कोऽधुनाऽस्मानुद्धरिष्यति ? । इत्येवं याचके लोके, पुरो राज्ञः प्रजल्पति ॥ ५१ ॥ धीरता शूरता चापि, दक्षता च गभीरता । दानं सत्यं च कारुण्यं, दाक्षिण्यमुपकारिता ॥ ५२ ॥ निराधारा गुणाः सर्वे सञ्जाता एवमादयः । सहास्माभिर्नरेन्द्रेति, ब्रुवाणे पण्डिते जने ॥ ५३ ॥ हा देवेदं न युक्तं ते, सर्वस्मिन्निति वादिनि । ददद्दानं नराधीशः, प्राप गोलानदीतटम् ॥ ५४ ॥ दशभिः कुलकम् । चितां कर्त्तुं समारेभे, मुक्त्वा तत्र शवं नरैः । अवतेरे नृपेणापि, स्नानं कर्तुं नदीजले ॥ ५५ ॥ जनशोकाश्रुकोष्णेषु, गोलानद्या जलोर्मिषु । स्नानं कुर्वन्नृपो यावत्तस्थौ सोत्साहमानसः ॥ ५६ ॥ अनुश्रोतस्तर चावत्, शुष्कं स्थूलतमं तदा । पुण्यै राज्ञो जनानाञ्च काष्ठमेकं समाययौ । ॥५७॥ तद् दृष्ट्वा मन्त्रिणोऽवोचन, नद्यम्भस्तारकान् प्रति । चितायोग्यानि काष्ठानि सन्ति स्तोकतराणि भोः ! ॥ ५८ ॥ आकर्षत ततो वेगादिदं काष्ठं समापतत् । इत्यादिष्टाः प्रविष्टास्ते, गम्भीरे निम्नगाजले ॥ ५९ ॥ तदाकृष्य नदी - मध्यात्, तीरमानीय तारकैः । मुक्तं राज्ञा समालोकि, सन्नद्धं बहुबन्धनैः ॥ २६० ॥ राजादेशेन बन्धेषु, छुर्या छिन्नेषु सेवकैः । तदन्तः शुषिरं वेगादूर्ध्वं विघटितं द्विधा ॥ ६१ ॥ मध्ये तस्य विलिप्ताङ्गी, गोशीर्षचन्दनद्रवैः । कस्तूरिघनसारादिगन्धद्रव्यैश्च चर्चिता ॥ ६२ ॥ कण्ठावलम्बिसन्मुक्ताहारा निद्रालुलोचना । देवी चम्पकमाला सा,
tional
For Private & Personal Use Only
www.jainelibrary.org