SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ॥१०॥ म. सु. ततोऽमात्याः स्थिता यावत् , मौनमाश्रित्य सर्वथा । अन्ये लोका नरेन्द्रेण, तावत्तत्र प्रणोदिताः ॥३८॥ कृत्वा देव्याः म. का. शरीरस्य, स्नानपूजादिकं पुनः। तदुदक्षेपि तैलोकैः, शिबिकास्थं सुमार्चितम् ॥ ३९॥ साई चचाल भूपालः, परिवारसमन्वितः । सबालवृद्धलोकेषु, क्रन्दत्सु करुणस्वरम् ॥ २४० ॥ दिने तस्मिन् पुरे तत्र, जलमन्नञ्च केनचित् ।। न गृहीतं परं भूमिः, सिक्ताऽश्रुसलिलै शम् ॥४१॥ नाहसत्कोऽपि नाकार्षीदालापं केनचित्सह । एकमेवान्वभूत् शोकदुःखं कृष्णमुखो जनः ॥ ४२ ॥ वज्राहत इव क्ष्वेडाघूायमानवत्तदा । हृतसर्वस्ववच्छून्यहृदयोऽजनि पूर्जनः ॥४३॥ शकुनैर्मुमुचे चूर्णिस्त्यक्ता चारिश्चतुष्पदैः । शोकेन विवशैस्तत्र, तल्लोकानां तु का कथा ? ॥ ४४ ॥ हा वत्स ! दैववातेन, मक्षु त्वं कुलदीपकः । विध्यापितोऽसि दुःखान्धकारे तेनापतन्मही ॥४५॥ वंशच्छेदो बभूवाद्य, कोऽस्मञ्चिन्तां करिष्यति ? । इत्येवं कुलवृद्धासु, विलपन्तीष्वनारतम् ॥ ४६॥ धौरेयान राज्यभारस्य, धिगस्मान् बुद्धिशालिनः।। आत्मानमपि निन्दत्सु, महामात्यनरेषु च ॥ ४७ ॥ हा देव ! द्रक्ष्यसे व त्व, पुनः काममनोहरः । इत्येवं पुरनारीषु, ॥१०॥ रुदतीषु पुनः पुनः ॥ ४८ ॥ पितृवत्पालिता देव !, रुलिष्यन्ति प्रजा इमाः । इति स्मरत्सु लोकेषु, राजमार्गानुयायिषु ॥४९॥ वर्ध्यन्ते तरवो देव !, सेचं सेचं यथाम्बुभिः । तथा युष्मत्प्रसादौधैर्वयमाजन्म वर्द्धिता ॥ २५० ॥ Jain Education na For Private Personel Use Only O jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy