________________
Jain Education
1
चिरं कुरु ॥२५॥ मा स्म गृह्णन् द्विषो राज्यं, रुलन्मा स्म प्रजाप्यसौ । मा भूद् धरा निराधारा, निर्नाथा भूम मा वयम् | ॥ २६ ॥ यक्ष्यन्ति यदि धीरत्वं, स्वामिन् ! युष्मादृशा अपि । निराधारमिदं कुत्र, स्थास्यत्यत्र समादिश ? ॥ २७ ॥ यद्देवी विगतप्राणा, जाता तत्रापि कारणम् । कर्मणो हि परिणामः, संसारासारता तथा ॥ २८ ॥ यतः - राजानः खेचरेन्द्राश्र, केशवाश्चक्रवर्त्तिनः । देवेन्द्रा वीतरागाच मुच्यन्ते नैव कर्मणः ॥ २९ ॥ तन्नाथ ! कर्ममाहात्म्यं जानतां भवतामिह । युज्यते नेदृशं कर्त्तुं सर्वथा सुविवेकिनाम् ॥ २३० ॥ जगादाथ प्रजानाथः, शोकसम्पूर्ण - मानसः । अहो मन्त्रीश्वराः ! सर्वमवगच्छाम्यहं पुनः ॥ ३१ ॥ देव्याः स्नेहेन मूढात्मा, युक्तायुक्तं न वेदम्यहम् । अन्यच्चाङ्गीकृतो मृत्युस्तया सार्द्धं मया तदा ॥ ३२ ॥ अकुर्वन् सुकरञ्चापि, स्वजिह्वाजल्पितं वचः । असत्यवादिनां मध्ये, रेखां पूर्वी स्पृशाम्यहम् ॥ ३३ ॥ दिनानीयन्ति नो जातं, ममाऽऽजन्म वचोऽन्यथा । म्रियेऽहं नो यदीदानीं, तन्मे यात्यमृषाव्रतम् ॥ ३४ ॥ तावज्जीवन्ति सन्तोऽत्र, यावत्कुर्वन्ति भाषितम् । मृता एवान्यथा सत्यमेवैतेषां हि जीवितम् ॥ ३५ ॥ कुरुताहो ततः शीघ्रं मेऽस्या अपि च तां चिताम् । मध्ये चितानलं येन, ददे दुःखजलाञ्जलिम् ॥ ३६ ॥ ब्रुवन्निति नृपो वार्यमाणोऽमात्यैरनेकधा । देवीस्नेहेन मरणान्, न व्यरंसीत्कथञ्चन ॥ ३७ ॥
For Private & Personal Use Only
ww.jainelibrary.org