________________
म. का.
निष्फलारत्वयि । केनोपायेन हा देवि !, नीरोगा व भविष्यसि?॥ १३ ॥ अप्येतैरुपचारैस्त्वं, कालेनैतावतापि चेत् न ब्रूषे तद्गता नूनं, मुक्त्वा मामिह वल्लभम् ॥ १४ ॥ दिवसेन समा यस्य, त्वां विना घटिकापि मे । दिवसो मासवत्सोऽहं, भविष्यामि प्रिये ! कथम् ? ॥१५॥ धिङ् मे राज्यमिदं सर्व, धिक् सत्त्वं धिक्सुकौशलम् । यदेषा रक्षिता नैव, तवापत् विदिताऽपि हि ॥ १६ ॥ त्यक्त्वा मां क गता देवि !, ममैतत्कथयैकशः । येन तत्रैत्य ते वीक्ष्य, मुखं ।
तृप्तो भवाम्यहम् ॥ १७ ॥ जल्पन्निति नृपो मूर्छामतुच्छां प्राप दुःखितः । शीतोपचारैरुत्तस्थावुवाचैवं च मन्त्रिणः । Men १८ ॥ अहो मन्त्रीश्वरा ! यूयं, शृणुतैकं वचो मम । युष्माभिर्जीविता नैव, देवी तावत्कथञ्चन ॥१९॥ तन्नूनमिह ।
मर्त्तव्यं, समं देव्या मयाऽधुना । प्राणा ममोड्डयिष्यन्ते, यदस्या विरहे स्वयम् ॥ २२० ॥ चितां कारयताहाय, काष्टै1ोलानदीतटे । देवीवियोगदग्धोऽहं, यद्भवाम्यत्र निर्वृतः ॥ २१ ॥ आहुः स्म मन्त्रिणो नेत्रजलक्लिन्नमहीतलाः।
हा हा हा देव ! सहसा, वयं याता रसातलम् ! ॥२२॥ अस्तङ्गते यथा सूर्ये, भवन्ति कमलाकराः । पित्रोश्च ॥९॥ Mमरणे बाला, मत्स्या वा सलिलं विना ॥ २३ ॥ विना युष्मांस्तथा देव !, वयं पुण्यविवर्जिताः। दीना रुलन्तो भूपीठे, ||
भविष्यामः कथं कथम् ? ॥२४॥ तत्प्रसीद विमुञ्चामुं, मोहमाघेहि धीरताम् । परिणामममुं मुक्त्वा, स्वामिन् ! राज्यं ।
०
Jain Educaton Internationa
For Private & Personel Use Only
www.jainelibrary.org