SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ क्रियते विषनाशोऽस्या, मणिमन्त्रौषधादिभिः ॥२०॥ मन्त्रयित्वेति ते सर्वे, स्तुवन्तो मतिवैभवम् । सर्वमावेदयामासुभूपालस्यैत्य तत्तथा ॥ १॥ ततोऽमृतच्छटासिक्त, इव सर्वाङ्गमुच्छ्वसन् । इति स्माह प्रजापालो, विकस्वरविलोचनः । ॥ २ ॥ भो भो धावत सर्वेऽपि, शीघ्रमानयतौषधम् । विषहन्तून् मणीश्चापि, निमन्त्रयत मान्त्रिकान् ॥ ३ ॥ राजाAssदेशेन मिलिता, सामग्री सकला ततः। सुबुद्धिशिक्षितर्मच, प्रारंभे मान्त्रिकैः क्रिया ॥ ४ ॥ स्थापयित्वा रहो देवी, मन्त्रिणो मान्त्रिकैस्तथा । चिकित्सां कारयामासुर्यथा राज्ञेति चिन्तितम् ॥ ५॥ उत्थास्यत्यधुना देवी, दृष्टिमुन्मीलयियति । इदानीं वक्ष्यति श्वासो, बलिष्यत्यधुना पुनः ॥६॥ इति ध्यायति भूपाले, दिनाई तन्निशापि सा । कथं कथञ्चित् कष्टेन, धीसखैरतिवाहिता ॥७॥प्रभाते सचिवाः सर्वे, निरुपाया जगुर्मिथः । निषेत्स्यतेऽधुना भूमानस्माभिर्मरणाभत्कथम् ? ॥ ८ ॥ देवीस्नेहनिबद्धोऽयं, मरिष्यति नरेश्वरः । स्नेहस्याकृत्रिमस्यास्ति, न काप्यन्या गतिर्यतः ॥ ९॥ राज्यं राष्ट्रञ्च कोशश्च, चतुरङ्गचमूरपि । वयं लोकाश्च निर्माथा, भविष्यामः कथं हहा ! ॥ २१० ॥ इति चिन्ताब्धिनिर्मग्नास्तस्थुः सर्वेऽपि मन्त्रिणः । कांदिशीकाः समं शाखाभ्रष्टाः शाखामृगा इव ॥ ११ ॥ दृष्ट्वा राजापि निश्चेष्टां, पूर्ववन्निजवल्लभाम् । रुद्धकण्ठोऽतिदुःखेन, विललाप सगद्गदम् ॥ १२ ॥ एते सर्वेऽपि सञ्जाता, उपाया 0000000AAAAAAAAAAAAVAT Jain Education tional For Private & Personel Use Only Alw.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy