SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ॥८॥ म. सु. लायाः, काऽवस्था कीदृशी पुनः ॥ ८७ ॥ न ज्ञायते कदाप्येषा, नाभिसंस्थितजीविता । हालाहलानुभावेन, गतश्वा-म. साऽपि जायते ॥८८॥ इत्युक्तो मन्त्रिभी राजा, प्रस्खलच्चरणाम्बुजः । परीवारपरीतोऽगाद्देव्यावासनिकेतनम् ॥ ८९ ॥ ददर्शासौ प्रियां तत्र, निश्चेष्टां काष्ठवन्नृपः । अब्रुवाणामकुर्वाणां, सर्वथा वपुषः क्रियाम् ॥ १९० ॥ पपात सहसाऽतुच्छमूर्छाच्छादितचेतनः । भूपो भूमितले भ्रान्तनयनः स्नेहवत्सलः ॥ ९१ ॥ उन्मीलिताक्षियुगल:, सिक्तः शीतलवारिणा । उत्तस्थौ तदवस्थां तां, देवीं दृष्ट्वा मुमूर्छ च ॥९२ ॥ मूर्छातः पुनरुत्तस्थौ, मुमूर्छ पुनरेव हि । उत्तस्थौ च । पुनर्यावत्, राजाऽवस्थामिमां श्रितः ॥ ९३ ॥ सचिवास्तावदेक्षन्त, देव्यास्तत्सकलं वपुः । किन्तु क्वापि न तेऽपश्यन, दंष्ट्राघातव्रणादिकम् ॥ ९४ ॥ अन्योऽन्यं मन्त्रयामासुः सर्वे सम्भूय ते रहः । अक्षताङ्गी महादेवी, किन्तु प्राणा गता। ननु ॥ ९५ ॥ तत्कि हृदयदुःखेन, किंवा देवेन वैरिणा । देव्याः प्राणा हृता अङ्गमन्यथा कथमक्षतम् ? ॥ ९६ ॥ मरिष्यति नृपो नूनं, देवीस्नेहेन मोहितः। राज्यभ्रंशस्ततो भावी, नास्ति राज्यधरो यतः ॥९७ ॥ ऊचे सुबुद्धिनामाद्यः ॥८॥ क्रियते काललङ्घनम् । येन कालविलम्बेन, कोऽप्युयायः स्फुरेत्पुनः ॥ ९८ ॥ अन्यो मन्त्री जगादाथ, कालक्षेपः कथं पुनः ? । सुबुद्धिः स्माह राज्ञोऽसौ, कथ्यते विषविक्रिया ॥ ९९ ॥ जीवत्यद्यापि देवीयं, नाभिपद्मस्थितासुका । a/ Jain Education For Private & Personel Use Only w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy