________________
म. सु.
॥६॥
रसन् ॥ ३६ ॥ मुद्रादेशादिदानाय, नृपेणामन्त्रितोऽपि सः । किञ्चनापि न जग्राह, गुणवर्मात्र तस्थिवान् ॥३७॥ सत्कृ-त्यानेकधा राजा, रस तुम्बं समर्प्य तत् । पुनः स्वदेशयानाय, विसृष्टो गुणवर्मणा ||३८|| अर्पयित्वा तु तस्यैव, तत्तुम्बं गुणवर्मणः । संसर्ग तस्य नो त्यक्तुं शक्तोऽपि क्षितिपो ययौ ॥ ३९ ॥ अद्यायं निजवृत्तान्तो, निश्येत्य गुणवर्मणा । कथितो देवि ! मे सर्व, उपायनपुरस्सरम् ॥१४०॥ न्यासापहारसम्भूतं, दोषं पितृपितृव्ययोः । बहुधा क्षमितश्चाहं, गुणिना गुणवर्मणा ॥ ४१ ॥ प्रिये ! सूरतनूजेन, गतं राज्यमुपार्जितम् । वालितञ्च निजं वैरं तेन तद्विजयेन्दुना ॥ ४२ ॥ द्विः स्वीकृत्यापि मरणं, सुतेन गुणवर्मणा । आपदाम्भोधिपतितः, पिता पश्य समुध्धृतः ॥ ४३ ॥ ततो देवि ! कृतार्थास्ते, येषां पुत्रा अहं पुनः । अनपत्यो हतात्मेति, चिन्तायाः कारणं मम ॥ ४४ ॥ को वन्दते गुरून देवान, धर्मस्थानानि कः पुमान् । उध्धरिष्यति कः पश्चात् कः कुलं धारयिष्यति ? ॥ ४५ ॥ मत्तो धारालपर्शोस्तु, वंशोऽयं मूलकर्त्तनम् । लप्स्यते तेन चित्ते में, चिन्तावह्निर्ज्वलत्यलम् ॥ ४६ ॥ ऊचे चम्पकमालाऽथ, भर्त्तुर्दुःखेन दुःखिता । देवेदं दुस्सहं दुःखं, समानं ते ममापि हि ॥ ४७ ॥ केषाञ्चित्सदृपत्यानि धन्यानामङ्कसैकते । क्रीडन्ति मुग्धवाक्यानि, प्रस्खलञ्च्चरणानि च ॥ ४८ ॥ गेहं तदेव गेहन्तु, रणधुर्धुरकाङ्घयः । द्वित्रा: स्फुरच्छिखाः पुत्रा, यत्र
॥ ६ ॥
Jain Education International
For Private & Personal Use Only
म. का.
www.jainelibrary.org