SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ म. सु. ॥७९॥ Jain Education | 1 इत्युक्त्वा तेन चानीय, कुतोऽप्येकः करण्डकः । गृहीतैश्चूततस्तस्मात्कलैराम्रफलैर्भृतः ॥ ७३ ॥ गृहीत्वाऽथ करण्डं तं | माञ्चागान्नगराद्वहिः । स देवोऽवददेवं च, प्रति मां तत्र संस्थितः ॥ ७४ ॥ कुमारैनं करण्डं त्वं नीत्वाऽर्पय महीपतेः । समेष्यामि त्वया सार्द्धमहमन्तर्हितः पुनः ॥ ७५ ॥ तत्र प्राप्तस्य यद्यन्मे, भविष्यत्युचितं पुनः । तत्तत्सर्वं करिष्यामि, तस्य प्रच्छन्नसंस्थितः ॥ ७६ ॥ मयाऽऽनीय करण्डः स, ततो राज्ञे समर्पितः । अनुज्ञाप्य च भूपालमहं पश्चादिहागमम् ॥ ७७ ॥ इतस्तस्य करण्डस्य, मध्यादुच्छलितः किल । नृपं खादाम्यमात्यं वा, पुनः पुनरिति स्वरः ॥ ७८ ॥ सिद्धोऽयं निश्चितं कोऽपि, गूढात्मा सिद्ध एव यत् । दुष्कराण्यपि कार्याणि करोतीदृशलीलया ॥ ७९ ॥ तदाम्रफलदम्भेन, नूनमेषा बिभीषिका । काप्यानीयामुना मुक्ताऽत्रास्माकं क्षयकारिणी ॥ ३८० ॥ जल्पन्तमिति तं भूपं, चकितं सचिवोऽहसत् । बिभीषिकामुखे धूलिस्तथोच्चैः कथयन्निति ॥ ८१ ॥ अहंयुर्वार्यमाणोऽपि, यावत्तस्यान्तिकं ययौ । तावत् शुश्राव तं शब्दं स्वमृत्योर्दुन्दुभेरिव ॥ ८२ ॥ युग्मम् । ततो यावत्स्वहस्तेन, तेनाम्रफल - वाञ्छया । द्वारमुद्घाटितं तस्य, स्वस्यापुण्यनिधेरिव ॥ ८३ ॥ तावत्कृतान्तघाटीव, त्रासयन्ती जनं द्रुतम् । वज्रानलमहाज्वाला, तन्मध्यादुत्थिता पुनः ॥ ८४ ॥ दग्धः पतङ्गवद्दुष्टस्तया वज्राभिकीलया । सहसा सचिव: For Private & Personal Use Only म. का. ॥७९॥ w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy