________________
यूयं कुटुम्बसंयुक्ताः, पित्तं शाम्यतु सर्वथा ॥३६०॥ भीताः सर्वेऽपि मौनने, यावत्तस्थु पादयः । तावदुद्घाटयांचक्रे, सिद्धेनाम्रकरण्डकः ॥ ६१ ॥ द्वित्राण्यादाय चूतानि, भूपमापृच्छय चागमत् । पार्श्वे मलयसुन्दर्या, दुःखिताया नृपात्मजः ॥ ६२ ॥ ततोऽसौ हृष्टहृदया, मयूरीव धनागमे । प्रतिपत्तिं विधायोचैः, पप्रच्छोदन्तमेतकम् ॥ ६३ ॥ स स्माह वल्लभे ! पूर्व, यो योगी वह्निकुण्डके । दग्धः परिचितो मे स, मृत्वाऽत्र व्यन्तरोऽभवत् ॥ ६४ ॥ स चूते निवसत्यत्र, भागधेयेन नौ प्रिये ! । प्रजल्पन्निपतंश्चापि, तेनाहमुपलक्षितः ॥ ६५ ॥ स्वकराभ्यां ततस्तेन, प्रतीष्टोऽहं द्रुतं पतन् । उक्तश्योपकृतेः कर्त्ता, मा भीरत्वं नृपनन्दन ! ॥ ६६ ॥ आत्मीयः कथितस्तेन, वृत्तान्तः । वो मयापि च । इति संलपतो रात्रिर्व्यतीयायावयोईयोः ॥ ६७ ॥ व्यन्तरेण ततस्तेनाभाणि त्वं भो भवातिथिः । कुमारेष्टातिथे! किं किं, तवातिथ्यं करोम्यहम् ॥ ६८ ॥ मयोचे कार्यसंसिद्धया, कन्दर्पस्य नरेशितुः । नियूंढगीर्यथाऽहं स्या, विधेहि त्वं तथा सुर ! ॥ ६९ ॥ ततोऽभाणि सुरेणैष, नृपतिस्त्वां जिघांसति । शिक्षयाम्यहमेवं तं, यद्यत्र संमतं भवेत् ॥ ३७० ॥ मयोक्तमियताऽप्येष, विरुद्धव्यसनाद्यदि । न निर्वस्य॑ति तत्सर्वमपि तस्य विधास्यते । ॥ ७१ ॥ यदा कदापि दुःसाध्यं, किञ्चित्ते स्यात्प्रयोजनम् । तदाऽहं स्मृतमात्रोऽपि, करिष्यामि सहायताम् ॥ ७२ ।।
Jain Education in
For Private Personel Use Only
Hijainelibrary.org