________________
॥५
॥
जजाप स्तम्भनं मन्त्रं, विजयोऽपि यथाविधि । रक्षोऽपि मर्त्यगन्धेनोत्तस्थौ तल्पात्पुनः पुनः ॥ १३ ॥ यथा यथा सम. का. उत्तस्थौ, ममर्दान्यो भृशं तथा । शय्यायां सुखसम्पर्कात् , निद्रालू राक्षसोऽलुठत् ॥ १२ ॥ मन्त्रजापे ततः पूर्णे, मुक्ते । पादविमर्दने । विचक्रमे नरौ हन्तुं, तावुत्थाय स राक्षसः ॥ १३ ॥ न शशाक तयोः किञ्चित्, कतु सर्प इवादरः । सविषादः परं तस्थौ, पश्यन् तत्र स राक्षसः ॥ १४ ॥ अथोचे युवयोर्जातो, दासोऽहं मन्त्रयन्त्रितः । अत आदिशतं किं किं, कर्त्तव्यमधुना मया ? ॥ १५॥ ततो जगाद विजयचन्द्रः पूरय मे पुरम् । भाण्डागारान् धनस्नेहरत्नकाञ्चनकोटिभिः ॥ १६ ॥ प्राकारहट्टगेहानां , शोभां कृत्वा विधेहि च । चेलोत्क्षेपसुगन्धाम्भसेकस्वस्तिकतोरणान् ॥ १७॥ तदादिष्टमिदं सर्व, कुर्वाणे दासराक्षसे । आगाद्विजयचन्द्रेणाहूतस्तत्र पुरीजनः ॥ १८ ॥ मूलामात्यैः प्रमोदेन, राज्ये विजयचन्द्रमाः। अभिषिक्तो जनकवत्, पालयामास स प्रजाः ॥ १९॥ नमयामास सामन्ताननमानपि लीलया । प्रततापार्कवत्तीव्र, जघानान्यायजं तमः ॥ १२० ॥ इत्थं राज्ये कृते स्वस्थे, गुणवर्माणमाह सः । एतत्सर्वं मया प्राप्त, त्वत्साहाय्येन सत्तम! ॥ २१ ॥ तत्तवैवाखिलं राज्यमादत्स्वेदं यदृच्छया। कुरु प्रत्युपकाराङ्गीकारेण मुदितं तु माम् ॥ २२ ॥ अभाणि श्रेष्ठिपुत्रेण, चन्द्रावत्यां नरेश्वर ! । तौ मे पितृपितृव्यौ यौ, श्रेष्ठिनौ स्तम्भितौ त्वया ॥ २३ ॥
Jain Education
a
l
For Private Personel Use Only
jainelibrary.org