________________
स्युः पसङ्मुखाः । धवलीकुरुते विश्वं, कलङ्क नात्मनः शशी ॥ ९८ ॥ तावन्मात्रं सुखं न स्याद्यावन्मात्रं मनोalsसुखम् । अनुशोचयतस्तस्य, यं यं पश्यति दुःखिनम् ।।९९॥ निष्पेषः पिञ्जनं तर्ककर्त्तनं कूर्चताडनम् । कर्पासेनासुखं ।
सोढं, पश्यान्याच्छादनाय भोः ! ॥ १० ॥ तरवस्तरणेस्तापं, सूर्योऽभ्रोल्लङ्घनक्लमम् । नौःसंक्षोभं च पाथोधेः, सोढा कूर्मः क्षितेर्भरम् ॥ १ ॥ नैव नद्यः पिबन्त्यम्भो, वृक्षाः स्वादन्ति नो फलम् । मेघाः शस्यञ्च नाश्नन्ति, क्लमोऽमीषांक परार्थकृत् ॥ २ ॥ तत्तवैव प्रभावेण, परं वर्त्यति जीवितम् । प्रजानां भविता राज्यलाभो मेऽपि यशोभरः ॥ ३॥ वणिग् दध्यावतः पुंसो, ममोपकृतिभारितात् । कार्य सेत्स्यति तत्कार्य, काय दुष्करमप्यदः ॥ ४ ॥ध्यात्वेति गुणवर्मा | स, प्रतिपेदेऽखिलं हि तत् । विजयः स्माह कर्त्तव्यं, रक्षोऽहिम्रक्षणं त्वया ॥ ५॥ स्तम्भित्वाऽहं करिष्यामि, वशंका चान्तर्मुहूर्त्ततः । कृतसहस्रजापेनामुं मन्त्रेणाशु राक्षसम् ॥ ६ ॥ मन्त्रयित्वेति सामग्री, मेलयित्वाऽखिलामपि । धीरौ । तो द्वावपि च्छन्नौ, सायं सौधेऽत्र तस्थतुः ॥ ७ ॥ अन्धकारे घने जाते, तत्रागात्सोऽपि राक्षसः । अद्याहो मानुषो । गन्धो, वदन्निति पुनः पुनः ॥ ८ ॥ भद्रे ! ब्रूहि किमु क्वापि, किञ्चित्तिष्ठति मानुषम् ? । सोचेऽहं मानुषीहान्यः, कुतो ।। मानुषसम्भवः ? ॥९॥ प्रसुप्तस्य ततः पादौ, गुणवर्मा वधूमिषात् । मर्दयामास निर्भीको, दक्षोऽलक्ष्योऽस्य रक्षसः ॥११०॥
Jain Education
a
l
For Private Personel Use Only
P
w.jainelibrary.org