SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ स्थिता ॥ २१ ॥ आहारं नापि जग्राह, सा मुमूर्छ च दुःखतः । यदि द्रक्ष्यामि तं मोक्ष्ये, तदाहमिति चावदत् । म. का. MAI॥ २२ ॥ कृत्वाऽथ यामिकायत्तां, मुक्त्वा तां चैकमन्दिरे । स्वयं जगाम राजा स, कन्दो राज्यचिन्तया ॥ २३ ॥ ॥७३॥ ॥ इलाज भविष्यति कथं कुपे, निर्यास्यति कथं ततः । प्रियो मे चिन्तयन्तीति, वासरं साऽत्यवाहयत् ॥ २४ ॥ रतिं नाप्नुवती क्वापि, लुठन्ती निशि भूतले । दृष्टाऽतिदुष्टसर्पण, निर्गतेन कुतोऽपि सा ॥ २५ ॥ मम पादतले लम, एष । दुष्टो भुजङ्गमः । जल्पन्तीति चकारेषा, गुरुदेवनमरिक्रयाम् ॥ २६ ॥ आगतैर्यामिकैस्तत्र, निजम्ने स भुजङ्गमः। तेभ्यो विज्ञाय तत्रागात्, व्याकुलः सोऽपि भूपतिः ॥ २७ ॥ कृतो विषप्रतीकारो, विशेषो नाभवत्पुनः । प्रत्युत । वेडकल्लोला, बभूव चाधिकाधिकाः ॥ २८ ॥ इन्द्रियाणां ततश्चेष्टा, सर्वेषां नाशमागमत् । एक एवास्फुरत् श्वासस्तस्या वपुषि केवलम् ॥ २९ ॥ अनिच्छन्तीव तां द्रष्टुं, मन्येऽहं रजनी गता। सज्जिताङ्गीमिवाधातुं, व्युष्टेन स्फुरितं तदा ॥ २३० ॥ निःशेषनिष्ठितोपायस्ततो राजातिदुःखितः । पटहं वादयामासेत्युद्घोषणपुरस्सरम् ॥ ३१॥ ॥७३॥ सज्जीकरोति यो बालामिमां गरलमूर्छिताम् । रणरङ्ग गजं कन्यां, देशं चाप्नोति सोऽधुना ॥ ३२ ॥ न निषिडः स केनापि, पटहः क्वापि पत्तने । निराशः स ततो जातः, कन्दर्पो नरनायकः ॥ ३३ ॥ अथैकेन कुतोऽप्येत्य, Jan Education For Private Personal Use Only ainesDrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy