SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ म. सु. ॥ ६८ ॥ Jain Education समानायि झषेण किम् ? । सुखेनैव किमादाय, मोचितेयं जलाद्बहिः ॥ ९६ ॥ ततः किमेष मत्स्यस्तु, पश्चात्पश्यन् पुनः पुनः । नो जानीमो वयं किञ्चित् सर्वमेषैत्र वक्ष्यति ॥ ९७ ॥ यदस्या वपुषीक्ष्यन्ते, नक्रचक्रक्षतान्यहो । तन्मन्ये | भीषणं भ्रान्ता, जलराशिमियं बहुम् ॥ ९८ ॥ किं केनापि समुत्क्षिप्य क्षिप्तेयं वैरिणाऽर्णवे । नौभङ्गे पतिता किंवा, महामीनस्य वंशके ॥ ९९ ॥ अथोचे सा नरेन्द्रेण पुरस्यास्याहमीश्वरः । सागरतिलकाख्यस्य, कन्दर्पो नाम सुन्दरि ! ॥ १०० ॥ मा भैस्त्वं भव विश्वस्ता, कथयात्मानमत्र मे । का त्वं ? किं पतिता दुःखे ?, मीनेनैवं धृता कथम् ? ॥ १ ॥ ततः प्रमुदिता किञ्चित् दध्यौ मलय सुन्दरी । अहो पुण्यलता कापि, जाग्रत्यद्यापि मे ननु ॥ २ ॥ यतो यत्र पुरे येन, सार्थवाहेन मे सुतः । मुक्तोऽभूत्काप्यहं तत्रैवानीता कर्मणा किल ॥ ३ ॥ तदहं यदि पुत्रस्य, शुद्धिं लभे कचित्ततः । अहं पश्यामि नेत्राभ्यां तमङ्के धारयामि च ॥ ४ ॥ एष वैरी नृपः किन्तु, तातश्वशुरयोर्भम । अतः प्रकाशनीयोऽस्य, नात्मा किञ्चिन्मया खलु ॥ ५ ॥ यद् ज्ञातपरमार्थोऽयं, नरेन्द्रो मे विशेषतः । खण्डयिष्यति कोपेन, शीलं पुत्रं च लास्यति ॥ ६ ॥ ततो निश्वस्य दीर्घ सा, बभाषे किं प्रयोजनम् ? । युष्माकं मन्दभाग्याया मम तप्त्या नराधिप ! ॥ ७ ॥ अहं वैदिशिकी स्वीयपुण्यनाशेन दुःखिता । एवं रुलामि 5 For Private & Personal Use Only म. का. ॥ ६८ ॥ ww.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy