SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ यावदुद्घाटयामास, मञ्जूषां तां कुमारकः । अपश्यंस्तत्र सर्वेऽपि, तावत्तां छिन्ननासिकाम् ॥ २८ ॥ विवस्त्रां राक्षसीरूपां, क्षुधाशुष्कां विलोक्य ताम् । विस्मयेन क्षणं तस्थुस्ते सर्वेऽपि नृपादयः ॥ २९ ॥ कुमारोऽथ नृपं प्रोचे, दृष्टा या राक्षसी त्वया । एषैव सा महाराज !, कृतवेषा कथञ्चन ॥ ४३० ॥ कर्षयित्वा ततस्तां स्त्रीं, ताडयामास निष्ठुरम् । कुमारः स तथा सर्व, यथा सा स्वकृतं जगौ ॥ ३१ ॥ कुपितेन ततो राज्ञा, पापा निर्भर्त्य सा भृशम् । देशत्यागेन निर्दिष्टा, निन्द्यमाना पुरीजनैः ॥ ३२ ॥ कुमारो मौनमालम्ब्य, शोकेन विवशो भृशम् । त्यक्त्वा चतुविधाहारं, मर्तुकामः स्वयं स्थितः ॥ ३३ ॥ ततो राजा च देवी च, परिवारजनोऽपि च । सञ्जातो दुःखतप्तोऽनु, कुमारं मरणोत्सुकः ॥ ३४ ॥ राज्योच्छेदभयाज्जाता, व्याकुलाः सचिवा अपि । चिन्ताचक्रे समारूढः, पुरलोकोऽपि विह्वलः ॥ ३५ ॥ इतश्च तत्र सम्प्राप्तः, प्रतिहारनिवेदितः । एकोऽष्टाङ्गनिमित्तज्ञो, गणकः पुस्तकान्वितः ॥ ३६ ॥ ततः किञ्चित्समाश्वस्तैमन्त्रिभिः कृतभक्तिभिः । परोपकारी पप्रच्छे, नैमित्तिकशिरोमणिः ॥ ३७ ॥ इत्थमित्थं च । हस्तान्नो, वधूर्मलयसुन्दरी । निष्कलङ्का समुत्तीर्णा, कुमारस्यास्य वल्लभा ॥ ३८ ॥ दुःखेन तेन राजाऽसौ, सकुटुम्बो-11 शनं विना। मरणैकमना आस्ते, भयभीतो जनोऽपि च ॥३९॥ ततो ब्रूहि निमित्तज्ञ, ! साऽस्माकं सुकृतैरिह । जीवन्ती | leion Jain Education For Private & Personel Use Only O w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy