SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ म. सु. ॥ ६१ ॥ 1 तथारूपा नृपेण सा ॥ ८९ ॥ सत्यं तत्किल सञ्जातं यत्तया कथितं मम । तदङ्गो मे कुले मा भूत्, मृत मा स्म जनोऽप्ययम् ॥९९०॥ करिष्यति ममैषा किं, दुष्टा सुस्थितचेतसः । निर्जनायां त्रियामायां, घातनीयाऽधुनैव हि ॥९१॥ इति प्रजल्पता तेन, तीव्रकोपेन भूभुजा । अपह्वरं समादिष्टा, निजा विश्वासपूरुषाः ॥ ९२ ॥ अहो दुष्टामिमां गत्वा, यूयं धत्त दृढग्रहाः । रथं चारोप्य वेगेन, निर्वासयत पतनात् ॥ ९३ ॥ रौद्राख्यामटवीं नीत्वा, रात्रिमध्ये तथा हत । प्रच्छन्नं न यथा वार्त्तामपि जानाति कश्चन ॥ ९४ ॥ आगच्छतोऽथ दृष्ट्वा तान्, खड्गहस्तान् महाभटान् । प्रविवेशाशु भीता सा मध्ये राजसुतागृहम् ॥९५॥ कम्पमाना भयेनोचे, हे वत्से ! केऽप्यमी नराः । आगच्छन्ति द्रुतं हन्तुं, मां राज्ञा प्रेषिताः किल ॥ ९६ ॥ राजादेशं विना येन, स्थिताऽहं तव सन्निधौ । मृगाक्षि ! कुपितस्तेन, | मारयिष्यति मां नृपः ॥ ९७ ॥ तत्त्वं कापि क्षिपेतां मां, यत्र पश्यन्ति नागताः । ततस्तादृशरूपा सा, विवस्त्रा छिन्ननासिका ॥ ९८ ॥ मञ्जूषायां तया क्षिप्ता, मक्षु दत्तं च तालकम् । अथ ते कोपदुष्प्रेक्षाः प्राविशन् राजपूरुषाः ॥ ९९ ॥ युग्मम् | दृष्ट्वा मलयसुन्दर्या, रूपं स्वाभाविकं पुनः । दध्युस्ते राक्षसीरूपं, त्यक्तं भीत्याऽनया खलु ॥४०० ॥ आः पापेऽद्यापि लोकांरत्वं, कियत्कालं हनिष्यसि ? । इतिवादिभिरात्ता तैर्दृढं मलयसुन्दरी ॥ १ ॥ बहिः कृष्ट्वा समारोप्य, Jain Education-tional For Private & Personal Use Only म. का. ॥ ६१ ॥ www.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy