________________
म सु. ॥ ६० ॥
Jain Education
।
ल्प्य कूटं सा, सुन्दर्या गृहमागता । समुद्दिमामपश्यत्तां न्यस्तास्यां पाणिपङ्कजे ॥ ६४ ॥ तथा वातविकारैषा, | कथाश्चाकथयत्तथा । सुखेनागमयद् घत्रं, यथा मलयसुन्दरी ॥ ६५ ॥ तयाऽभाण्यथ हे अम्ब !, त्वं तिष्ठात्रैव निश्यपि । सुखेनैव निशा येन, याति मे वचनैस्तव ॥ ६६ ॥ शर्करा पतिता दुग्धे, च्युत्त्वा हस्ततलादहो । चिन्तयन्तीति दुष्टा सा, | वचस्तस्या अमन्यत ॥ ६७ ॥ यथा दिनं तथा तस्या, गता रात्रिरपि प्रगे । तया कनकवत्योक्तमेवं कपटपूर्णया ॥ ६८ ॥ उपद्रोतुममुत्र त्वां भ्रमन्ती राक्षसी निशि । दृष्टैका प्रतिजने च, जाग्रत्या तनये ! मया ॥ ६९ ॥ ततो यदि त्वमाख्यासि, भूत्वाऽहं तादृशी ततः । तथा तां विदधाम्यत्र, पुनर्नायाति सा तथा ॥ ३७० ॥ नश्रुतं किं त्वया संति, रक्षसामपि भेषजम् । ततो मलय सुन्दर्या, मुग्धयाऽमानि तत्तथा ॥ ७१ ॥ तस्मिंश्च समये तत्र, नगरे मार्युपद्रवम् । ज्ञात्वा दुष्टा गता छिन्ननासा सा राजसन्निधौ ॥ ७२ ॥ याचित्वैकान्तमाभाषि, तया भूपश्छलज्ञया । तवाख्यामि हितं स्वा| मिन् !, यदि त्वं मे प्रसीदसि ॥७३॥ दत्त्वाऽभयं ततो राज्ञा, सादरं भणिता वद । साऽवोचन्नृप ! युष्माकं, वधूरेषा हि राक्षसी ॥ ७४ ॥ प्रत्ययश्चेन्न मे वाक्ये, युष्माभिर्दूरसंस्थितैः । द्रष्टव्येयं ततः पापा, निजावासस्थिता निशि ॥ ७५ ॥ देवैषा निशि राक्षस्या, रूपेण स्वगृहाङ्गणे । परिभ्रमति वल्गन्ती, पश्यन्ती सर्वतो दिशः ॥ ७६ ॥ मन्दं मन्दं च फेल्का
For Private & Personal Use Only
म का.
11 &0 11
16w.jainelibrary.org