SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 4 .4 . . . . . . . . . वण्यपूर्णाया, वेलामासः समागमत् ॥ ५१ ॥ युग्मम् । अत्रान्तरे नरेन्द्रेण, कुमारः स महाबलः । आदिष्टो वत्स ! गच्छ त्वमुद्भटैः सुभटैर्वृतः ॥ ५२ ॥ उपद्रवन्तमात्मीयदेशं दुर्गस्थितं तदा । पल्लीशं क्रूरनामानं, निगृहाणोगविग्रहम् ॥ ५३ ॥ प्रमाणं तात! युष्माकमादेश इति संसदि । जल्पित्वाऽऽगत्य चाचख्यौ, कमारस्तत्प्रियां प्रति ॥५४॥ सह यानाय. बोधयित्वा कथश्चन । सा प्रिया स्थापिता तत्र, कमारेण महौजसा ॥ ५५ ॥ उक्तञ्च साम्प्रतं कान्ते !, न युक्तः स्थानचालकः । तवासन्नप्रसूतेस्तत्त्वं तिष्ठात्रैव सुस्थिता ॥ ५६ ॥ तां गदित्वेति बहुधा, तया । ज्ञाताऽस्ति या पुरा । तां भालचित्रगुटिकामपयित्वेति सोऽब्रवीत् ॥ ५७ ॥ तातादेशमहं कृत्वा, दिनै स्तोकतरैस्तव । अक्षमो विरहं सोढुमागमिष्यामि वल्लभे ! ॥ ५८ ॥ तत्प्रसन्ना प्रिये ! भूत्वाऽनुज्ञां देहि प्रयाम्यहम् । अन्यथा || पितुरादेशमकुर्वन्नास्मि भूपभूः ॥ ५९ ॥ अथ साऽश्रूणि मुञ्चन्ती, निःश्वसत्यतिमन्दवाक् । अनुमेने तमेतव्यं, पुन राश्वितिवादिनी ॥ ३६० ॥ रुद्धकण्ठः कुमारोऽपि, पश्चादग्रीवं पुनः पुनः । पश्यंस्तां जनकादेशात् , गलिताश्रु विनि-Mal पर्ययौ ॥ ६१ ॥ तत्कालमिलिताशेषसारसैन्यसमन्वितः । क्रूरं साधयितुं भिल्लाधीशं राजसुतो ययौ ॥ ६२ ॥ सा कनकवती पश्चात् , पश्यन्ती छलमन्वहम् । दध्यावेकाकिनी जाताऽधुनैषा सुकृतैर्मम ॥ ६३ ॥ किञ्चित्सङ्क . . .. . . .. Jain Education a l For Private Personel Use Only O w.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy