SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ मस. राजवेश्मतः ॥ १३ ॥ मिलितो मे पुमानेको, दक्षो वैदेशिको युवा । तेन सङ्केतिता गोलानद्यां देवीगृहे त्वहम्म Telu १४ ॥ तस्याहं मिलिता तत्र, गत्वा रात्रौ कथञ्चन । धूर्तेनोक्तं ततस्तेन, चौराः सन्त्यत्र मा वद ॥ १५ ॥ गृहीतं तेन मत्पार्धात् , सर्व वस्त्रादि भाषितम् । भद्रे ! प्रविश मञ्जूषां, यावद्गच्छन्ति तस्कराः ॥ १६ ॥ प्रविष्टा । तत्र भीताऽहं, तेनापि मम कञ्चकम् । हारं चादाय शेषं तु, मञ्जूषायां प्रचिक्षिपे ॥ १७ ॥ मञ्जूषाया मुखं तेन, पापेन पिहितं द्रुतम् । सङ्केतितो द्वितीयोऽथ, कोऽपि तत्र समागतः॥ १८ ॥ ताभ्यामुत्पाट्य मञ्जूषा, द्वाभ्यां गोलानदीरये । मुक्ता तरीतुमारब्धा, तरीव त्वरितं पुनः ॥ १९ ॥ कुमारेण ततोऽभाणि, त्वं ताभ्यां किमु सुन्दरि ! अज्ञाताभ्यां नदीवाहे, पेटान्तःस्था प्रवाहिता ? ॥ ३२ ॥ अभिज्ञाऽस्ति तयोः काचित्, किञ्चिज्जानासि कारणम् ? । सा प्रोवाच ममाज्ञातौ, तौ निष्कारणवैरिणौ ॥ २१ ॥ अनिमित्तमहो चक्रे, ताभ्यां तदसमञ्जसम् । इति । जल्पन् शिरःकम्प, कुमारः कृतवान्मुहुः ॥ २२ ॥ जगाद च पुरो ब्रूहि, मञ्जूषा कुत्र सा गता ? । सा स्माह ॥५८॥ रजनीप्रान्ते, कुमारात्र समागता ॥ २३ ॥ धनञ्जयस्य यक्षस्यासन्नगोलानदीतटम् । प्राप्ताऽऽकृष्य बहिश्चक्रे, लोभसारेण दस्युना ॥ २४ ॥ भङ्क्त्वा तालकमुद्घाट्य , द्वारं यावद्विलोकितम् । तावद् द्रष्टा गृहीता च, तेनाहं वस्त्र ......0000000000000000000000000000 in Education Mana For Private Personel Use Only www.jainelibrary.org
SR No.600110
Book TitleMalaysundari Charitram
Original Sutra AuthorN/A
AuthorJaytilaksuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages200
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy